________________
३४६
श्रीउत्तराध्ययनदीपिकाटीका-२ नववाससए वासाहिए उ सव्वत्थ तस्स नायव्वं ।
ऐसो चेव य कालो, रौईमईए वि नायव्वो ॥२॥ [उत्त. नि./गा.४४७] भग्नपरिणामतया मा भूद्रथनेमौ कस्याप्यवज्ञेत्याह
एवं करिति संबुद्धा, पंडिया पवियक्खणा ।
विणियटृति भोगेसु, जहा से पुरिसुत्तमो ॥५१॥ त्ति बेमि व्याख्या-एवं कुर्वन्ति सम्बुद्धा बोधिलाभतः, पण्डिता बुद्धिमत्त्वेन प्रविचक्षणाः प्रकर्षण शास्त्रज्ञतया, विशेषेण कथञ्चिद्विश्रोतसिकोत्पत्तावपि तन्निरोधेन निवर्तन्ते भोगेभ्यः, यथा स पुरुषोत्तमो रथनेमिः, अनीदृशा ह्येकदा भग्नपरिणामा न पुनः संयमे प्रवर्तितुं क्षमाः, ततो भोगनिवर्त्तनात् सम्बुद्धादिविशेषणविशेषितः कथमयमवज्ञास्पदं स्यात् ? इति समाप्तौ ब्रवीमीति प्राग्वत् ॥
इति चित्तधृत्यै द्वाविंशं रथनेमीयमध्ययनमुक्तम् ॥२२॥
१. सव्वाउगस्स नायव्वं । २. एसो उ चेव कालो । ३. रायमईए उ । इति उत्त. नि. गा. ४४७ मध्ये पाठः ॥ सम्पा.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org