________________
५४
श्रीउत्तराध्ययनदीपिकाटीका-१ अर्थ:-कटके च ते कुण्डले च ते, अञ्जिताक्षिणी त्वं, तिलकश्च त्वया कृतः, एवं हे प्रवचनस्योड्डाहकारिके दुष्टशिखे कुतोऽसि त्वमागता ! ।।
सैवमुक्ता साध्व्याहराइसरिसवमित्ताई, परछिद्दाइं पाससि ।
अप्पणो बिल्लमित्ताइं, किं छिद्दाइं न पाससि ॥१॥ [ उत्त. नि./गा.१४०] सुगमम् । किञ्च- समणो सि संजओ सि, बंभचारी समलेकंचणो,
वेहारियवायओत्थि ते, जेटुज्ज किं ते पडिग्गहे ॥२॥ [ उत्त. नि./गा.१४१]
अर्थ:-असि त्वं केवलं व्यवहारेण श्रमणः संयतो ब्रह्मचारी समलेष्टुकाञ्चनश्च, न तु भाववृत्त्या । किञ्च वैहारिकवातकस्ते, विहारकार्यहमिति ते वातको वातोऽस्ति, अतो हे ज्येष्ठार्य ! कथय त्वं यत्ते पतद्गृहे किमस्ति ! एवं साध्व्योड्डाहितोऽप्यसौ सूरिरप्रतिबुद्धोऽग्रेऽगात् । पुरश्चतुष्पथे ससैन्यो राजैति । तेन हस्तित उत्तीर्य स नतः, उक्तं च तेनाहो ममाद्य मङ्गलं यत्साधुदृष्टः, भगवन् प्रसद्य प्रासुकं पाथेयस्थमोदकादि लात्वा ममानुगृहीध्वं ! स नैच्छत् पात्रस्थभूषा एष माद्राक्षीदिति । तदा राजा बलात् पात्रं लात्वा मोदकान् क्षिपन् भूषा दृष्ट्वा रोषाद् भ्रुकुटि कृत्वोचे हा अनार्य ! मत्पुत्राणामिमा भूषाः ! तदैवसुभटास्तूदस्त्रास्तस्य परितः स्फुरिताः, भीत: स यावन्न किमप्यवदत्तावद्देवो मायां तां संहृत्याविर्भूयोचे भगवन् न युज्यते वो ज्ञातागमानामेवं परिणामः, अहं भवद्भयो लब्धाराधनो वः शिष्यः, ममाऽनागमनहेतुं शृणुत! -
संकंतदिव्वपेमा, विसयपसत्ता समत्तकतव्वा ।
अणहीणमणुयकज्जा, नरभवमसुहं न इंति सुरा ॥१॥ [बृ.स./गा.१९१] मार्गे वो नाट्यं पश्यतां यथा षण्मासी गतापि भवद्भिरज्ञाता तथा देवानां कालो यातीत्यादिस्वकृतपूर्वोक्तमायावृत्तान्तस्तेन तस्मै निवेदितः, ततः प्रतिबुद्धः 'इच्छामोऽनुशास्ति सम्मं चोयणे'त्युक्त्वा गतोऽसौ स्वस्थानं निरतिचारसंयमलीनोऽभूत् । एवमाषाढसूरिणा पूर्व दर्शनपरीषहो न सोढः, परैश्च सह्यः इत्युक्तो द्वाविंशो दर्शनपरीषहः ।
तत्र दर्शनमोहे दर्शनं, ज्ञानावरणे प्रज्ञाऽज्ञाने, अन्तरायेऽलाभः, चारित्रमोहे आक्रोश अरति स्त्री नैषेधिकी अचेलक याञ्चा असत्काराख्याः सप्त, शेषा एकादश वेद्ये । एवं सर्वेऽपि चतुर्षु कर्मसूदीयन्ते, तथोत्कृष्टतः समकं विंशतिपरीषहा ऊदीयन्ते शीतोष्णयोर्चर्यानैषिधिक्योरेकैकस्यैव भावात् । अनिवृत्तिबादरं दशमगुणस्थानं यावत् सर्वे स्युः,
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org