________________
द्वितीयं परीषहाध्ययनम् अर्थ:- स्वयमेव वृक्षा रोपिताः, आत्मना तु तटाकी खानिता ।
उपार्जितलब्धः आसी:, किं छगल बिबीति ब्रूषे ? ॥ तत् श्रुत्वाऽजस्तूष्णीं स्थितः, द्विजश्चिन्तितं साधूक्त्यासौ तूष्णीं भेजे ।
अथ तैः पृष्टः साधुरूचेऽयं वः पिता । ते आहुः कथं तत्प्रतीति ? साधुर्जगो स्वयं न्यस्तं निधिमेषोऽमुकस्थाने दर्शयिष्यति । तैर्गृहे नीतोऽजो निधिभूमिं पादैः खनितुं लग्नः, लब्धनिधिभिस्तैर्मुक्तोऽजः साधूपान्ते धर्मं श्रुत्वा भक्तं प्रत्याख्याय स्वर्ययौ । तेन शरणाय ये तटाकारामयज्ञाः प्रवर्तितास्त एवाऽशरणरूपा जाताः, एवं वयं त्वच्छरणं गताः जातं च त्वत्त एव नो भयम् ।
तुर्यो दृष्टान्त:-कामातुरेणैकेन द्विजेन पित्रा स्वसुतां यौवनरूपाढ्यां दृष्ट्वा तया सह भोगाभिलाषः कृतः, तदपूर्यमाणाभिलाषदुःखेन दिनं दिनं प्रति कृशदेहो जातः, भार्यया तत्कारणं पृष्टो निस्त्रपोऽसौ स्वाभिलाषं जगौ । भार्ययाऽचिन्ति नूनमयमपूर्णाभिलाषो मृत्यु प्राप्स्यति, रण्डीभूता चाहं निःशरणा भविष्यामीति विचिन्त्य तयोक्तं हे स्वामिन् त्वं चिन्तां मा कुरु ! अहं तवाभिलाषं पूरयिष्यामीत्युक्त्वा तया पुत्र्यै कथितं, हे पुत्रि ! अस्मत्कुलजातां तनयां प्रथमं कुलयक्षो भुनक्ति, अतस्त्वया रात्रावागतस्य यक्षस्य भोगनिषेधो न कार्यः, किञ्चावासेऽपि तदा त्वया दीपो न रक्षणीयः, पुत्र्या तत्प्रतिपन्नं परं यक्षजिज्ञासया शरावाधो दीपो रक्षितः, अथ भार्योक्तवृत्तान्तो दुष्टद्विजस्तत्र गत्वा पुत्र्या सह भोगानभुङ्क्त । रतश्रान्तश्च तत्रैव निद्रितः, यक्षजिज्ञासाप्रेरिता पुत्री शरावसम्पुटं दुरीकुर्वन्ती दीपप्रकाशप्रकटीभूतं स्वपितरं विज्ञाय चिन्तयामास नूनं मम मातुरेवेदमकृत्यं । अथ मयापि तस्याः शिक्षायै पितैव सर्वदा भोगविषयीकर्त्तव्यः, पुत्रीकामुको द्विजोऽपि निजभार्यां तिरस्कृतवान् । तदा तयोक्तम्
णवमासे कुच्छीए धालिया, पासवणे पुलीसे य महिए । धूयाए मे गेहिओ हडे, सलणे य असलण य मे जायओ ॥१॥ [ उत्त. नि./गा.१३७ ]
अर्थः-नवमासान् यावत् या कुक्षौ धृता, यस्याः प्रश्रवणं पुरीषं च महितं, तया पुत्र्या मे स्वामी हृतः । एवं मे शरणतोऽप्यशरणं जातम् ।
एवं त्रसकायेन चत्वारो दृष्टान्ता उक्तास्तथापि तमवगणय्य तस्य भूषा लात्वा पथि गच्छन् सदेवविकुर्वितां सशृङ्गारां साध्वी दष्ट्वोवाच
कडए य ते कुंडले य ते, अंजियक्खि तिलय य ते कए । पवयणस्स उड्डाहकारिए, दुट्ठसिहे कत्तो सि आगया ॥१॥ [उत्त. नि./गा.१३९]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org