________________
श्रीउत्तराध्ययनदीपिकाटीका-१ अथवा-वग्घस्स मए भीएण, पावओ सरणं कओ ।
तेण दई ममं अंगं, जायं सरणओ भयं ॥१॥ [उ. नि./गा.१२८ ] वायुकायिकाख्यानं-कश्चिधुवाऽक्षमाङ्ग आत्तदण्ड: केनापि पृष्टः, किं दण्ड: करे ? सोऽवग्
जेट्ठासाढेसु मासेसु, जो सुहो वाइ मारुओ।
तेण मे भज्जइ अंगं जायं सरणओ भयं ॥१॥ [उ. नि./गा.१२९] वनस्पतिकायाख्यानं-वृक्षे पक्षिणोऽस्थुस्तेषां बाला जाताः, दुपार्श्वे वल्ल्युच्छिता, द्वं परिवेष्ट्योपरि विलग्ना, सफलाभूत् । वल्ल्याऽहिविलग्य तद्बालानादत् । पक्षिणो जगुः
जाव वुच्छं सुहं वुच्छं, पायवे निरुवद्दवे ।
मूलाओ उट्ठिया वल्ली, जायं सरणओ भयं ॥१॥ [ उ. नि./गा.१३२] अर्थः-यावदुषितं तावत् सुखमुषितं निरुपद्रवे पादपे, द्रुमूलाद्वल्ल्युच्छिता, शरणतो वृक्षादेव भयं जातम् ।
अथ त्रसकायाख्यानचतुष्कं-पुरेऽरिरुद्धे बहिःस्था मातङ्गाः पुरमध्ये यान्तो मध्यस्थैनिष्कासिताः, बहिररिभिर्व्यथितास्तदा कश्चिज्जनोऽवक्
अभितरा य खुभिया, पिलंति बाहिरा जणा ।
दिसं भयह मायंगा, जायं सरणओ भयं ॥१॥ [उ. नि./गा.१३३] अर्थ:-आभ्यन्तराः क्षुब्धाः परचक्रात् त्रस्ता युष्मान् प्रेरयन्ति निष्कासयन्ति, माभूदन्नादिक्षय इति । बाह्या अपि उपद्रवन्ति, ततो हे मातङ्गा ! दिशं काञ्चन भजत ! यात ! तथा कस्मिंश्चित् पुरे राजा स्वयं चौरो, भण्डकश्च पुरोहितः, जनवस्तु द्रव्यादि स्वयमेव लुण्टति। तदा लोका मिथोऽवदन्
जत्थ राया सयं चोरो, भंडिओ य पुरोहिओ ।
दिसं भयह नागरा, जायं सरणओ भयं ॥१॥ [उ. नि./गा.१३४] तथा द्विजेनैकेन तडागोऽखानि, पालौ च देवकुलारामौ तेन कृतौ, प्रवर्तितश्च तत्राऽजयागस्तेन । ततोऽयं द्विजो मृत्वा तत्रैवाऽजोऽभूत् । सोऽजस्तत्पुत्रैर्यज्ञे हन्तुं कर्णे धृत्वा नीयमानः स्वकारितस्थानानि पश्यन् जातजातिस्परः स्ववाचा बिबीति पूत्कुर्वन् स्वमशोचत । तदातिशयज्ञानर्षिणा तं दृष्ट्वोक्तम्
सयमेव लुक्ख लोविए, अप्पणिया उ वियड्डि खाणिया, उवाईयलद्धओ आसी, किं छगला बिबीति वाससि ॥१॥ [उ. नि./गा.१३८]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org