________________
द्वितीयं परीषहाध्ययनम्
४३ भ्रान्त्वाकामनिर्जरया द्वारावत्यां कृष्ण-हरेर्डण्ढणापत्न्यां ढण्ढणकुमारसुतोऽभूत । स यौवने श्रीनेमेर्धर्मं श्रुत्वा प्रव्रज्य बहुश्रुतोऽभूत् ।
अन्यदा तदन्तरायकर्म तस्योदीर्णं, ऋद्धेषु ग्रामेषु पुरादिषु सश्रद्धश्राद्धौकस्स्वपि स भिक्षां न लेभे, अनर्ह वा लेभे । अन्यदा तेन तत्कारणं पृष्टः स्वामी तस्यान्तरायकर्मोचे । तदाऽसावर्हतोऽग्रेऽभ्यग्रहीत् परलाभो मया न ग्राह्यः, स क्षुत्परीषहं सहमानः कालमत्यैत् । हरिभरिकैतं प्रभुं पप्रच्छ भगवन् तवाष्टादशसहस्रषिषु को दुष्करकारकः ? स्वाम्यूचे ढण्ढणः, योऽलाभपरीषहमेवं सहते, स गोचराग्रे गतोऽस्ति, पुरी विशंस्त्वं तं द्रक्ष्यसि । हरिः पुरीं विशन् भिक्षायै प्रत्योको विशन्तं ढण्ढणं दृष्ट्वेभादुत्तीर्यानमत् । वन्द्यमानश्चेभ्येन दृष्ट्वा राजार्चय इति स्वगृहागतो मोदकैः प्रत्यलाभि । प्रभुमेत्य ढण्ढणमुनि गौ प्रभो कि क्षीणो मेऽन्तरायः ? स्वाम्याह न क्षीणः, इयं कृष्णलब्धिर्न ते । सोऽन्यलाभं नाश्नामीति विचिन्त्य शुद्धस्थण्डिले मोदकान् परिष्ठापयन्नपूर्वकरणात् केवल्यभूत् । एवं अलाभपरीषह: सह्यः इत्युक्तोऽलाभपरीषहः पञ्चदशः ॥३१॥
अलाभादन्तप्रान्तासिनां रोगाः स्युरिति रोगपरीषहमाह
नच्चा उप्पइअं दुक्खं, वेयणाए दुहट्टिए ।
अदीणो थावए पण्णं, पुट्ठो तत्थहियासए ॥३२॥ व्याख्या ज्ञात्वा उत्पतितमुद्भूतं दुःखं रोगदुःखं वेदनया स्फोटपृष्ठग्रहादिपीडनया दुःखेनात्तितोऽदितो दुःखार्तितः, एवंविधोऽप्यदीनः स्थापयेत् स्थिरीकुर्याच्चलन्ती प्रज्ञां, स्वकर्मफलमेवैतदिति तत्त्वधियं । स्पृष्टोऽपि 'अपेर्लोपात्' व्याप्तोऽपि राजमदादिभिः, यद्वा पुष्ट इव पुष्टो व्याधिभिरक्लैब्यात् , तत्र प्रज्ञास्थापने सति अध्यासीत् अधिसहेत रोगजं दुःखम् ॥३२॥ चिकित्सा न कारयितव्येत्याह
तिगिच्छं नाभिनंदिज्जा, संचिक्खत्तगवेसए ।
एवं खु तस्स सामण्णं, जं न कुज्जा न कारवे ॥३३॥ व्याख्या-चिकित्सां रोगप्रतीकारं नाभिनन्देत् नानुमन्येत, आस्तां कृतकारिते, 'संचिक्खे'त्ति समाधिना तिष्ठेत् , न कूर्जनकर्करायितादि कुर्यात् । चारित्रात्मानं गवेषयतीत्यात्मगवेषकः, एवमेतद्वक्ष्यमाणं 'खु'त्ति यस्मात् तस्य श्रामण्यं श्रमणभावो यच्चिकित्सां न कुर्यात् , न कारयेत् , नानुमन्यत च । जिनकल्पिकापेक्षमेतत् , स्थविरकल्पिकाः पुष्टालम्बनाश्चिकित्सां कारयन्त्यपि ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org