________________
or
श्रीउत्तराध्ययनदीपिकाटीका-१ धर्मं च श्रुत्वाऽपृच्छत् प्रभो कथं मे शुद्धिः ? अर्हन्नूचे दीक्षया, ततोऽसौ प्रव्रज्य राजगृहे विहरन् लोकैः स्वजनमारक इत्याक्रुश्यमानस्तच्च सम्यगधिसह्य लब्धकेवलो मुक्तिं ययौ । एवमाक्रोशपरीषहः सह्यः, उक्तो द्वादशमः परीषहः ॥२५॥
कश्चिदाक्रोशको वधमपि कुर्यादिति वधपरीषहमाह
हओ न संजले भिक्खू, मणं पि न पदूसए ।
तितिक्खं परमं नच्चा, भिक्खू धम्मं विचिंतए ॥२६॥ व्याख्या-भिक्षुर्हतो यष्ट्याद्यैस्ताडितो न सज्वलेत् कायकम्पदुर्वाक्याकृतिभिः, मनोऽपि न प्रदूषयेत्, तितिक्षां क्षमा 'क्षमायुक्तो न निर्दयः' इति परमां धर्मसाधनां प्रति प्रकृष्टां ज्ञात्वा भिक्षुधर्मं क्षान्त्याद्यं विचिन्तयेत्, यथा 'क्षमामूल एव मुनिधर्म' इति ॥२६।।
तथा
समणं संजयं दंतं, हणिज्जा कोइ कत्थइ ।
नत्थि जीवस्स नासो त्ति, एवं पेहिज्ज संजए ॥२७॥ व्याख्या-श्रमणं संयतं निरारम्भं, दान्तमिन्द्रियेषु, हन्यात् कोऽप्यनार्यः कुत्रापि ग्रामादौ, तदा स नास्ति जीवस्य ज्ञानस्वरूपस्य नाशो मृतिः, किन्तु देहस्यैव, एवं प्रेक्षेत पश्येत् संयतः, (पाठान्तरे-'न य पेहे असाहुयं'-न च प्रेक्षेत ध्यायेत् घातकं प्रति असाधुतां द्रोहम्) ।।
वधपरीषहे स्कन्दकशिष्यदृष्टान्तः-श्रावस्त्यां पुर्यां जितशत्रुनृपराज्ञीधारिणीकुक्ष्युद्भवः स्कन्दककुमारः, तत्स्वसा च पुरन्दरयशानाम्नी कुम्भकारकृते नगरे दण्डाने राज्ञो दत्ता, तस्य नृपस्य पालकाभिधः पुरोधाः, अन्यदा श्रावत्स्यां सुव्रतोऽर्हन् समवसृतः, स्कन्दको नन्तुं ययौ, धर्मं श्रुत्वा च श्राद्धोऽभूत् । अन्यदा पालकः श्रावस्त्यां दौत्यायागतः, आस्थाने च स साधूनामवर्णं वदन् स्कन्दकेन निरुत्तरीकृतो द्वेषं प्राप्तः स्कन्दकस्य छिद्राण्यैक्षत । स्कन्दकोऽन्यदा श्रीसुव्रतान्ते पञ्चशततन्त्र(सेवक)युक् प्रव्रज्य बहुश्रुतीभूतोऽर्हद्दत्तसूरिपदस्तत्पञ्चशततन्त्रयुक् स्वसृपुरे विहां प्रभुं पप्रच्छ । स्वामी तत्र मृत्यूपसर्गमूचे । आराधका विराधका वेति तेन पृष्टे त्वां विना सर्वेऽप्याराधकास्त्वं च भव्य इति प्रभुणोक्ते परिवारयुतोऽसौ तत्र गतः, समवासार्षीच्च तत्रोद्याने । पालकेन स्कन्दकागमनं पूर्वमेव ज्ञात्वा भूम्यन्तस्तत्रोद्यानेऽस्त्राण्यगोप्यन्त । राजा सपौरो सूरिनत्यै गतो देशनया हृष्टः, परं रहसि पालकेन व्युद्ग्राहितो यदेष कुमारः परीषहजितस्त्वां हत्वा राज्यं लास्यति, यदि न प्रत्येषि तदोद्यानं वीक्षस्व ? राज्ञा तत्र गुप्तां पञ्चशतीमस्त्राणां दृष्ट्वा कोपात्ते साधवो वधाय पालकस्य दत्तास्तेन च ते सर्वे यन्त्रे पीडिताः स्कन्दकगुरोर्लब्धाराधनाः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org