________________
श्रीउत्तराध्ययनदीपिकाटीका-१ उपदेशान्तरमाह
उण्हाभितत्तो मेहावी, सिणाणं नो विपत्थए ।
गायं नो परिसिंचिज्जा, न वीएज्ज य अप्पयं ॥९॥ व्याख्या-मेधावी मर्यादानभिवर्ती उष्णाभितप्त उष्णेनात्यन्तं पीडित: स्नानं शौचं नाभिप्रार्थयेत्, गात्रं शरीरं नो परिषिञ्चेत् शीकराद्यैः, न वीजयेच्च तालवृन्तादिना, 'अप्पयं' आत्मानं, अथवाऽल्पकं, किं पुनर्बहु ? ॥ __अचाहन्नकमुनिकथा-तगरापुर्यां अर्हन्मित्राचार्यान्तिके दत्तो वणिक् भद्राभार्याऽर्हन्नकपुत्राभ्यां दीक्षितः, स क्षुल्लेन भिक्षाचर्यां न कारयेत् , इष्टैः पोषयेच्च, किमेवमयं पोष्यते ? क्षमः, किं भिक्षाचर्यां न कार्यते ? इति जानन्तोऽपि साधव दाक्षिण्यात् किञ्चिन्नोचुः, क्षान्ते मृते साधुभिस्त्र्यहं भिक्षां दत्वा क्षुल्लो गोचराय प्रहितः स ग्रीष्मेऽधस्तप्तधूल्योर्ध्वं त्वर्क करैस्तप्तस्तृडाद्याकुलः सुकुमालाङ्गो वासन्नसौधच्छाये विश्रामायास्थात्, सौधेशा प्रोषितपतिका धनवणिक्पत्नी गवाक्षस्था तद्रूपाक्षिप्ता दास्या तमाकार्यापृच्छत् किं याचसे ? सोऽवक् भिक्षां, तया मोदका दत्ताः, स्निग्धदृशा पश्यन्त्या चोक्तः किं त्वयेहक् दुःखं व्रतमात्तं ? सोऽवक् सुखार्थं, सोचे ततो मया सह भोगान् भुक्ष्व? अलं दुर्भगदुःस्थाहकष्टक्रियया, पश्चिमवयसि कुर्या व्रतं, एवमनुकूलोपसर्गरुष्णेन च भग्नमनाः स तद्वचः प्रतिपेदे । उक्तं च
दृष्टाश्चित्तेऽपि चेतांसि, हरन्ति हरिणीदृशः ।
किं पुनस्ता: स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ॥१॥[ ] स तया सह भोगान् भुञ्जानः सुखं तस्थौ, साधुभिश्चाहन्नकः सर्वत्राशोधि, न लब्धः, भद्रा साध्वी तन्माता पुत्रशोकेनोन्मत्ता जाताऽर्हन्नकेति विलपन्ती यं यं पश्यति शृणोति तं तमर्हन्नकस्त्वमित्युद्गिरन्ती त्रिकचतुष्कादिषु भ्राम्यन्ती अर्हन्नकेन गवाक्षस्थेन तथावस्था सा दुःखिनी ग्रहिला दृष्टा, अहो मेऽज्ञातकार्यकारिता च यन्मातेयं कष्टेऽपातीति ध्यायान् स संवेदादुत्तीर्य तस्या अन्योः पतित्वोचे मातरहमहन्नकः कुलाङ्गारः, तं प्रेक्ष्य सा स्वस्थचित्तोचे पुत्र प्रव्रज ? तेनोक्तं मात हं प्रापकर्मभिः शक्नोमि संयमं कर्तृ, यदि वक्षि तदानशनं लामि, साऽवगेवमपि कुरु ? परं मा साधुर्भूत्वा दुर्गतिं यायाः, तुच्छं विषयसुखमनन्तदुःखहेतुः, उक्तं च
वरं प्रविष्टं ज्वलितं हुताशनं, न चापि शीलस्खलितस्य जीवितं । वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि भग्नं चिरसञ्चितं व्रतं ॥१॥[ ]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org