________________
श्रीउत्तराध्ययनदीपिकाटीका - १
२६
द्वितीया' चरेत् कुलेषु पर्यटेत्, अथवा एषणां एषणासमितिं चरेत् । 'चरे: सेवायामपि स्याद्' इति पुनः पुनः सेवते, एकश एषणाया अशुद्धावपि न तृष्णाधिक्यादनेषणीयं लायात् ॥४॥
किञ्च
छिन्नावासु पंथेसु, आउरे सुपिवासिए । परिसुक्क मुहेऽदीणे, तं तितिक्खे परीसहं ॥ ५ ॥
व्याख्या–छिन्नोऽपगत आपातोऽन्यतोऽन्यतो जनागमो येषु ते छिन्नापाता विविक्ता इत्यर्थ:, तेषु पथिषु मार्गेषु यान् 'आउरे' आतुरोऽत्यन्ताकुलतनुः 'सुपिवासिए' सुष्ठ पिपासितस्तृषितः, थूत्कारशोषात् परिशुष्कमुखः स चाऽदीनश्च परिशुष्कमुखाऽदीनः साधुस्तं तृट्परीषहं तितिक्षे ( ये ) त सहेतेति । ( पाठान्तरे) - ' सव्वओ य परिव्वए' सर्वयोगानाश्रित्य चः पूर्तौ सर्वप्रकारं परिव्रजेत् संयमाध्वनि यायात् ॥
t
"
तृट्परीषहे धनशर्मक्षुल्लकथा - उज्जयिन्यां धनमित्रो वणिक्, धनशर्मा तत्सुतः, तौ संवेगात् प्रव्रज्यान्यदा साधुभिः सहावेलायामेलगपुरपथि प्रस्थितौ क्षुल्लस्तृषितो जातः, शनैः शनैः पश्चात् पतितः क्षान्तोऽपि तत्कृते शनैर्याति, साधवोऽग्रे गताः, अन्तरा नद्यागात् । क्षान्तो वत्सेदं जलं पिबेत्युक्त्वा नदीमुत्तीर्य मा ममैष शङ्का करोत्वितिमतिर्मनाग् दूरे गत्वा स्थित:, क्षुल्ल एतस्तृषा शुष्कास्योऽपि नद्यम्बु नाऽपात् सचित्तमिति । एके आहुः सम्प्रति सचित्तमप्यम्बु पिबामि पश्चाद् गुर्वन्तिके आलोचनां लास्यामीति विचिन्त्य तेन जलं पातुमञ्जलिर्धृतस्तावच्चिन्तितं हा कथमेतान् जीवान् पिबामीति स नापाज्जलं । तृषा मृतः सुरीभूतोऽवधिना ज्ञात्वा मृतक्षुल्लदेहमधिष्ठाय क्षान्तमनुययौ, क्षान्तोऽपि क्षुल्ल एतीत्यचलत् । ततो देवेन साधुभक्त्या गोकुलानि पथि विकुर्वितानि, साधुभिस्तत्र तक्राद्यात्तं, एवं व्रजिकापरम्परया साधवः पुरं प्राप्ताः, अन्त्यगोकुले क्षुल्लदेवो निजज्ञप्त्यै साधोरेकस्य विण्टिकां व्यस्मारयत् । ततः स साधुस्तां वीक्षितुं चलितस्तत्र विण्टिकां दृष्ट्वा गोकुलं चादृष्ट्वा विस्मितो व्याघुट्य तं वृत्तान्तं सर्वसाधुभ्यः कथयामास । ततः साधुभिर्देवसान्निध्यं क्षान्तं, देवेन क्षान्तं विना साधवो नताः, एष मां दुर्गतौ क्षेपकः सचित्ताम्बुपानबुद्धिदत्वादिति स जगौ च । एवं तृट् सह्या । इत्युक्तो द्वितीयस्तृट्परीषहः ॥५॥ क्षुत्तृडांर्त्तस्य शीतमपि स्यादित्याह -
चरंतं विरयं लूहं, सीयं फुसइ एगया ।
नाइवेलं मुणी गच्छे, सुच्चा णं जिणसासणं ॥६॥
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org