________________
श्रीउत्तराध्ययनदीपिकाटीका-१ किं बहुना ?
मणोगयं वक्तगयं, जाणित्ता आयरियस्स उ ।
तं परिगिज्झ वायाए, कम्मुणा उववायए ॥४३॥ व्याख्या-मनोगतं मनसि स्थितं वाक्यगतं च कृत्यं, तुशब्दात् कायगतमपि ज्ञात्वा, आचार्यस्य तन्मनोगतादि परिगृह्याङ्गीकृत्य वाचा इदमित्थं करोमीतिरूपया, कर्मणा क्रियया तत्करणेन तदुपपादयेत् कुर्यात् । ‘मणोरुइं' पाठे रुचिं इच्छाम् ॥४३।।
अथ सुविनीतलक्षणमाह
वित्ते अचोइए निच्चं, खिप्पं हवइ सुचोइए ।
जहोवइटुं सुकयं, किच्चाई कुव्वइ सया ॥४४॥ व्याख्या-वित्तो विनयादिसर्वगुणख्यातः, अचोदितो नित्यं क्षिप्रं भवति सुचोदितः सुप्रेरितस्तेन क्षिप्रं कृत्येषु प्रवर्त्तते, नानुशयाद्विलम्बते इत्यर्थः, यथोपदिष्टं उपदिष्टाऽनतिक्रमण सुष्ठ कृतं यथास्यात्तथा कृत्यानि करोति, सदा सता वा भाव्येन प्रकारेण ॥४४॥
अथ निगमयति
नच्चा नमइ मेहावी, लोए कित्ती से (य) जायइ ।
हवइ किच्चाण सरणं, भूयाणं जगई जहा ॥४५॥ व्याख्या-ज्ञात्वैतदध्ययनार्थं नमयति तत्कृत्यं प्रति प्रह्वीभवति मेधावी अध्ययनार्थधारणाशक्तिमान् मर्यादावर्ती वा, तस्य च लोके कीर्तिः, सुलब्धमस्य जन्म, निस्तीर्णो भवोऽनेनेत्यादि श्लाघा जायते, पुनः स सत्कृत्यानां पुण्यानुष्ठानानां दुर्विनीताऽयोग्यानां शरणमाश्रयो भवेत् । भूतानां प्राणिनां यथा जगती पृथ्वी आश्रयः ॥४५॥ अथ विनयफलमाह
पुज्जा जस्स पसीयंति, संबुद्धा पुव्वसंथुया ।
पसन्ना लाभइस्संति, विउलं अट्ठियं सुयं ॥४६॥ व्याख्या-पूज्याः सूर्याद्या यस्य प्रसीदन्ति, कथम्भूताः ? सम्बुद्धाः सम्यक् ज्ञातवस्तुतत्वाः, पूर्वसंस्तुताः पूर्वं वाचनाकालादर्वाक् विनयेन परिचिताः, प्रसन्नाः पाठान्तरे सम्पन्ना ज्ञानादिगुणपूर्णाः, अथवा सम्यगऽविपरीताः प्रज्ञा येषां ते सम्प्रज्ञा आचार्या लम्भयिष्यन्ति विपुलं श्रुतं, कथम्भूतं श्रुतम् ? आर्थिकमर्थो मोक्षः कार्यमस्येति आर्थिकम् ॥४६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org