________________
प्रथमं विनयश्रुतमध्ययनम् मद्यार्थगतास्तद्भुक्त्वा म्रियन्ते, घनं गोमाहिषं अस्मद्भागे एति, मद्यार्थगतैरप्यालोच्य मद्यार्द्ध विषं क्षिप्तं, सर्वेऽप्येकनाऽमिलंस्तावताऽस्तोऽर्कः, तौ द्वौ नियमं स्मृत्वा न भुक्तौ, अन्ये मिथो द्रोहभाजः सर्वे सविषं मद्यमांसं भक्षित्वा मृता दुर्गतिं गताः, तौ इह परत्र सुखिनौ जातो, एवं जिह्वेन्द्रियदमे सुखं, शेषेन्द्रियदमेष्वेवं सुखं स्यात् ॥१५॥ किं भवेद् यन्नात्मानं दमयेदित्याह
वरं मे अप्पा दंतो, संजमेण तवेण य ।
माहं परेहिं दमंतो, बंधणेहिं वहेहि य ॥१६॥ व्याख्या-मया आत्मा आत्माधारत्वाद्देहो वा दान्तो दमं ग्राहितो दुश्चेष्टातो व्यावर्तितो वरं श्रेष्ठः, केन संयमेन पञ्चाश्रवविरत्यादिना, तपसा वाऽनशनादिना, अहं परैरन्यैर्बन्धनैर्वध्राद्यैर्वधैर्दण्डताडनाद्यैर्मा दान्तः खेदितः स्याम् ।। ___अत्र सेचनको दृष्टान्तः-यथा वने हस्तियूथे महति यूथेशो जातान् कलभानऽहन्, तत्रैका करिणी सगर्भा दध्यावथ कलभं जातं रक्षामीति लामामाऽपासरत्, यूथेशेन प्रतीक्ष्य प्रतीक्ष्य यूथे क्षिप्ता, एवं साऽपसरन्ती दिने दिने विलम्ब्य एकद्वित्र्यहोभिरपि यूथेऽमिलत् , प्रसवकाले ऋष्याश्रमं दृष्ट्वा आलीनाऽसूत कलं, तस्य ऋषिपुत्रैः सह पुष्पारामसेकात् सेचनकाह्वा कृता, स यौवने यूथं दृष्ट्वा यूथेशं हत्वा स्वयं यूथेशोऽभूत, माऽन्यापि हस्तिन्यत्रैवं कुर्यादिति तं आश्रमं बभञ्ज, ऋषयो रुष्टाः पुष्पफलपूर्णकराः श्रेणिकं आगुरूचुश्च, सर्वलक्षणसेचनको गन्धेभो वने त्वदर्होऽस्ति, नृपो गजाय वनं ययौ, इभः सुर्याश्रितस्तयाऽवधिज्ञानाद्, ज्ञातं सेचनकः श्रेणिकेन ग्राह्य एवेति, ततः सुर्योक्तं, 'पुत्र वरं अप्पा दंतो, मा परेहिं दम्मंतो बंधणेहिं' इत्यादि, इभः स्वयं रात्रौ गत्वा राजालानस्तम्भं श्रितः, प्राता राज्ञा स्वर्णहारादिनाऽर्चि, यथास्य स्वयं दमनान्महान् गुणोऽभूत् तथा मुक्त्यर्थिनोऽपि सकामनिर्जरया गुणोऽकामनिर्जरया तु न ॥१६॥
अथ गुर्वनुवृत्तिविनयमाह
पडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा ।
आवी वा जइ वा रहसे, नेव कुज्जा कयाइ वि ॥१७॥ व्याख्या-बुद्धानां ज्ञाततत्वानां प्रत्यनीकं प्रतिकूलं, चः पूत्तौं, नैव कुर्यात्, किं त्वमपि किञ्चिज्जानीषे इत्यादिरूपया वाचा, अथवा संस्तारकक्रमकरांह्रिस्पर्शादिना कर्मणा आविर्वा जनसमक्षं यदि वा रहस्येव एकान्ते, एवकारः 'शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि' इति कुमतिनाशार्थः, कदाचित् खरोक्तावपि ॥१७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org