________________
श्रीउत्तराध्ययनदीपिकाटीका-१ सरणागयाण विस्संभियाण, पणयाण वसणपत्ताणं ।
रोगिय अंजगमाणं, सप्पुरिसा नेव पहरंति ॥१॥ तेनोचे, अम्ब कथं ? वत्स रोषः सफलो न कार्यः, स तेन मुक्तस्तयोरंह्योः पतित्वा क्षमयित्वागात् , एवं क्रोधमसत्यं कुर्यात् , अप्रियं कर्णकटु, गुरुवचः गुणकृत्त्वात् प्रियमिव धारयेत स्थापयेच्चित्ते, यद्वा प्रियं प्रित्युत्पादकं स्तुत्यादि, अप्रियं निन्दादि धारयेत् , न तद्वशगो राग द्वेषं वा कुर्यात् ।
अथ तृतीयभूतदृष्टान्त:-क्वापि पुरोऽशिवोत्पत्तौ त्रयो मान्त्रिका नृपमूचुर्वयमशिवं हन्मः, कथं, एकोऽवक् अस्ति मे भूतं मन्त्रसिद्धं, तन्महारूपं विकृत्य पुरे भ्राम्येत् परं नेक्ष्यं, ईक्षितं रोषादीक्षकं हन्ति, तद् दृष्ट्वा योऽधोमुखस्तिष्ठेत् स रोगान्मुच्यते, राज्ञोचेऽलमेतेनातिरोषणेन, द्वितीयोऽवक् मम भूतमस्ति, तन्महद्रूपं लम्बोदरविपुलकुक्षिपञ्चशीर्षेकांहिबीभत्सं कृत्वाऽट्टहासं मुञ्चद्-गायन्नृत्यद् दृष्ट्वा यो हसेत्तच्छिरः सप्तधा स्यात्, यः सुवाग्गन्धाधैरर्चति स: अरोगी स्यात्, राज्ञोचेऽलमेतेनापि, तृतीयोऽवक् मम श्यामं भूतं प्रियाऽप्रियकृतो दर्शनाद्रुग्भ्यो मोचयति, राज्ञोक्तमेतत्सम्यक्, ततस्तेन भूतेनाशिवं शान्तं तुष्टो राट् , हृष्टाः प्रजाः,पूजितः सर्वैः स मान्त्रिकः, एवं साधुर्मुण्डसमलाङ्गवस्त्राद्यैः क्रूरैर्निन्द्यमानो भक्तैः स्तूयमानः प्रियाप्रिये सहेत, श्रद्धावन्तं लघुकर्माणं कुर्यात्, एवं मनोगुप्त्युक्त्या चारित्रविनय उक्तः ॥१४॥ क्रोधासत्यताकरणादिना आत्मदमने फलमाह
अप्पा चेव दमेयव्वो, अप्या हु खलु दुद्दमो ।
अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य ॥१५॥ व्याख्या-आत्मा चैव रागद्वेषाऽकरणाद्दमितव्यः, हुरेवार्थे, खलु यस्मादात्मैव दुर्दमो दुर्जयः, आत्मा दान्त उपशमं प्रापितोऽस्मिन् लोके परत्र लोके सुखी भवेत्, अदान्तात्मानश्चौरपारदारिकाद्या विनश्यन्ति ।
अत्र चौरदृष्टान्तः-पल्ल्यां द्वौ बन्धू चौरमुख्यौ, साधवः सार्थेन सार्द्ध तत्रागुः, घनो वर्षितुं लग्नः, चतुर्मासीस्थित्युपाश्रयार्थं तयोः पार्श्वे साधवोऽगुः, तावानन्दितौ भाविभद्रत्वात्, उपाश्रयोऽयाचि, तद्दानफलं उक्तं, ताभ्यां दत्तेऽस्थुश्चतुर्मासी, विहारं कुर्वद्भिरन्यव्रताऽनहयोस्तयोनिश्यां भोज्यनियमो दत्तः, पालयितव्यो यत्नेन, अन्यदा तौ चौरैः सह धाटीं गतौ, चौरा बहु गोमाहिषमानीय स्वस्थानासन्नमेताः, क्षुधिता एकं महिषं हत्वैके मासं पक्तुं लग्नाः, एके मद्यार्थं गताः, मांसपाचकैर्मन्त्रितं, अर्द्ध मांसे विषं क्षिपामो यथा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org