________________
प्रथमं विनयश्रुतमध्ययनम्
अवलोयणं दिसाणं, वियंभणं साडगस्स संठवणं ।।
आसण सिढिलीकरणं, उटिउकामस्स लिंगाइं ॥१॥[ ] अनयोद्वन्द्वे इङ्गिताकारौ, गुरोः सम्यक् प्रकर्षेण जानाति, इङ्गिताकारसंप्रज्ञः, यद्वा गुरुभावज्ञानमेवेङ्गिताकारस्तेन संपन्नो युक्तः स विनीतः सविनय इत्युच्यतेऽर्हदाद्यैः ॥२॥
अविनयज्ञप्तौ अविनीतमाह__ आणाणिद्देसकरे, गुरूणमणुववायकारए ।
पडणीऐ असंबुद्धे, अविणीए त्ति वुच्चइ ॥३॥ व्याख्या-आज्ञाया निर्देशो भङ्गस्तत्करणशीलो गुरूणामनुपपातो दूरदेशस्थानं तत्कारकः प्रत्यनीकः प्रतिकूलवर्ती, असंबुद्धो अज्ञाततत्त्वोऽविनीतोऽविनयवानित्युच्यते कुलवालकश्रमणवत् ।
तत्कथैवं-एकः क्षुल्लोऽविनीतो गुरुणा ग्रहणासेवनयोः शिक्षयोः प्रेर्यमाण ईर्ष्या वहन् सिद्धशिलायां गुरुणा सह देवान्नत्वोत्तरन् गुरुहत्यै शिलां लोठितवान्, तां शब्दादायान्ती ज्ञात्वा गुरुः प्रासारयदही, अन्तरा शिलाऽगात् , अक्षतो गुरुर्दुरात्मन् स्त्रीभ्यो विनश्येरिति तं शशाप, स गुरुवाग् मिथ्यास्त्विति वनं गत्वा तपश्चक्रे, सार्थाद्यागतावभुक्त, नदीकूले आतापायतस्तस्य प्रभावान्नदीपूरमन्यतो व्यूढं, ततः कूलवालकेति नामास्याभूत्, इतः श्रेणिकसूः कोणिकराट् तत्र गतः, भ्रातृहल्लविहल्लवैरेण ताभ्यामाश्रितां चेटकराजस्य वैशाली पुरी सैन्यैरुरोध सा पुरी श्रीसुव्रतस्तूपादभङ्गा, तस्मिंस्तां गृहीतुमक्षमे बहुकालं विषण्णो नभोगीरभूत्
समणे जइकूलवालए, मागहियं गणियं गमिस्सए ।
लाया य असोगचंदए, वेसालिं नगरी गहिस्सए ॥१॥ [सं.र./१२८३] कूणिकस्तां श्रुत्वा स्वपुरस्थां मागधिकां वेश्यामाकार्योचे, कुतोऽपि कूलवालकाख्यं श्रमणं लब्ध्वा बुद्ध्या वशीकृत्यात्रानय ? ॥ सा तमानयामीत्युक्त्वा कपटश्राविका भूत्वाऽन्यसाधुभ्यः कूलवालकं वनस्थं ज्ञात्वा सार्थेन तत्रागता, तं नत्वोचे, मुनेः सतन्त्राहं तीर्थयात्रार्थं सार्थेन यान्ती वोऽत्र ज्ञात्वा नन्तुमेता, कुरुममानुग्रहं प्रासुकैषणीयान्नादानेनेत्यागृह्य नेपालकमिश्रमोदकैस्तं प्रत्यलाभयत् । तदशनात्तस्यातिसारोऽभूत्, तयौषधादिनोपचारितो विश्रामणादिनाङ्ग स्पृशन्त्या दक्षया वाग्भिस्तन्मनोऽभेदि, आनीतः कूणिकान्तं । राज्ञोक्तस्तथा कुरु यथा वैशाली गृह्यते, आमेत्युक्त्वा नैमित्तिकवेषेण तेनान्तर्विशाली गत्वा बम्भ्रम्यता सुव्रतस्तूपो दृष्टो ज्ञातं चानेन पुर्यभङ्गा, रोधोद्विग्नलोकैः स पृष्टः, कथं रोधो याति, तेनोचेऽस्य स्तूपस्य भङ्गे, लोकैस्तथा कृते कूणिकेनादौ निवृत्त्य, ततः पुरी भग्ना, हलैः कृष्टा च ॥३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org