________________
सम्बुद्धः परं संवेगमागतः प्राव्राजीत्
समुद्रपालभगवत्स्वरूपम् समुद्रपाल भगवतो गुणोक्तिः समुद्रपालमुनिरनुत्तरज्ञानधरः
अनुत्तरज्ञानस्य फलम् द्वाविंशं रथनेमीयमध्ययनम् ॥
अरिष्टनेमिवक्तव्यता
राजीमतीवर्णनम्
३३
२१ / ११-१५
२१ / १० | कम्पमानां राजीमतीं दृष्ट्वा रथनेमिः भोगाय प्रार्थ्यते २१/१६-२२ | राजीमती आत्मानं संवरेत्
२१ / २३ राजीमत्या स्थनेमेरुपालम्भ:
समवसृता राजीमतीप्रव्रज्यास्वीकारः
राजीमती प्रवजिता सती
श्रीनेमे निष्क्रमणं कर्तुं लोकान्तिकदेवाः समवतीर्णाः
२१ / २४ | अङ्कुशेन यथा नागः पथि व्रजति, तथा
२२/१-६
२२ / ७-८
२२/९-१३
अरिष्टनेमेर्विवाहगमनम् विवाहमण्डपासन्ने भयभीतान् प्राणान्
कस्याप्यवज्ञा
सारथिना सत्त्वेषु मोचितेषु अर्हन्
दृष्ट्वा नेमिकुमारः सकरुणः २२ / १४- १९ त्रयोविंशं केशि- गौतमीयमध्ययनम् ॥ केशी - गौतमौ श्रावस्त्यां समागतौ धर्मविषये उभयोः संशयः आचारप्रणिधिसंशयः
परितोषितः
२२ / २१ | उभौ समागमे कृतमती
अन्तरा वर्षाभिरुल्ला लयनस्य स्थिता
रामकेशवदशार्ह्रादयः द्वारिकापूरी
प्रत्यतिगताः
राजीमती जिनस्य प्रव्रज्यां श्रुत्वा शोकेन
बहून् स्वजनान् परिजनान् प्राव्राजयत् राजीमती रैवतं गिरिं प्रति यान्ती
२२/२०
Jain Education International 2010_02
भगवान् द्वारिकातो निःक्रम्य रैवते
सहसाम्रवनं सम्प्राप्तः, नृसहस्रेण श्रामण्यं प्रतिपद्यते पञ्चमुष्टीभिः केशान् लुञ्चते
२२ / २२-२३
तिन्दुकोद्याने उभौ निषण्णौ चन्द्रसूर्यसमप्रभ शोभे
२२/२४
वासुदेवसमुद्रविजयानामाशीर्वादाः २२/२५-२६ उद्याने पाखण्डा देवा दानवाः बहुजनाश्च
समागमाः
चारित्रधर्मे रथनेमिः सम्प्रतिपतितः २२ / ४८
२२/४९
२२/५०
अथ रथनेमिः कीदृशः स्थिरः ? रथनेमि - राजीमत्योः क्रियाफलम् भग्नपरिणामतया मा भूद्रथनेमौ
२२ / २९-३१
२२ / २७ | तयोर्जल्पः
केश कुमारश्रमण गौतममागतं दृष्ट्वा प्रतिरूपां प्रतिपत्तिः
शिक्षापदाख्यव्रताद्यद्वारपृच्छा
२२ / २८ लिङ्गद्वारपृच्छा
२२/३६-३८
२२/३९
२२/४०-४७
शत्रुजयद्वारपृच्छा पाशकर्त्तनद्वारपृच्छा
२२ / ३२ वल्लीतरूत्खननपृच्छा
अग्निविध्यापनपृच्छा
दुष्टाश्वनिग्रहपृच्छा
२२ / ३३ मार्गपरिज्ञापृच्छा
यथाजाता राजीमतीं दृष्ट्वा
महाश्रोतोवारणपृच्छा
रथनेमिर्भग्नचित्तः २२ / ३४ | संसारपारगमनपृच्छा भीता राजीमती सङ्ग्रोफं कृत्वा निषीदति २२ / ३५ | तमोविघटनपृच्छा
For Private & Personal Use Only
२३/१-९
२३/१०-१२
२२/५१
२३/१३
२३/१४
२३/१५-१७
२३/१८
२३/१९-२०
२३/२१-२२
२३/२३-२८
२३/२९-३४
२३/३५-३९
२३/४०-४४
२३ / ४५-४९
२३/५०-५४
२३/५५-५९
२३/६०-६४
२३/६५-६९
२३/७०-७४
२३ / ७५- ७९
www.jainelibrary.org