________________
सर्वहितोपदेशः १६/१४-१५ नन्दनबलदृष्टान्तः
१८/४९ ब्रह्ममाहात्म्यम् १६/१६-१७ | विजयबलदृष्टान्तः
१८/५० सप्तदशं पापश्रमणीयाध्ययनम् ॥
महाबलराजर्षिदृष्टान्तः
१८/५१ ज्ञानविषयपापश्रमणः
१७/१-४ | ज्ञानपूर्व क्रियाफलमुपदेशः १८/५२-५४ दर्शनविषयपापश्रमणः
१७/५ | एकोनविंशं मृगापुत्रीयाध्ययनम् ॥ चारित्रविषयपापश्रमण: १७/६-१४ | मृगापुत्रराजसुतदृष्टान्तः
१९/ तपोविषयपापश्रमणः १७/१५-१७ / भवनिर्वेदस्य हेतुः
१९/१५-१८ वीर्याचारविषयपापश्रमणः १७/१८-१९ | दृष्टान्तोपन्यासतः स्वाशयं दोषसेवात्यागयोर्फलम् १७/२०-२१ प्रकटीकरणम्
१९/१९-२४ अष्टादशं संयतीयाध्ययनम् ॥
मृगापुत्रं प्रति मातापित्रोर्वक्तव्यम् १९/२५-४४ सञ्जयनृपाय साध्वुपदेशः १८/१-१२ | मृगापुत्रस्योत्तरः
१९/४५-८३ अनित्यत्वं दर्शयति १८/११-१७ | मृगचर्यायाः स्पष्टीकरणम्
१९/८४ सञ्जयराजा निष्क्रान्तः
१८/१८-१९| मातापितृभ्यामनुज्ञातमृगापुत्रकुमारः सञ्जयमुनि-क्षत्रियमुनितत्त्वचर्चा १८/२०-३३ __ उपधिं परित्यजति
१९/८५-८८ ३६३पाखण्डिनां स्वरूपम् १८/२३ | मृगापुत्रसाधुस्वरूपम्
१९/८९-९४ क्षत्रियमुनिः महापुरुषदृष्टान्तैः सञ्जयमुनि
समतायाः स्पष्टीकरणम्
१९/९१ स्थिरीकरोति १८/३४ | मृगापुत्रचारित्रफलम्
१९/९५-९६ भरतदृष्टान्तः १८/३४ / उपदेशः
१९/९७-९८ सगरचक्रिदृष्टान्तः १८/३५ | धनममताधर्मफलम्
१९/९९ मघवाचक्रिदृष्टान्तः
१८/३६
विंशतितमं महानिर्ग्रन्थीयाध्ययनम् ॥ सनत्कुमारचक्रिदृष्टान्तः १८/३७ निर्ग्रन्थद्वाराणि
२०/प्रारम्भे शान्तिचक्रि-तीर्थकृत्दृष्टान्तः १८/३८ अर्थ-धर्मगतितथ्यानुशिष्टिः
२०/१ कुन्थुचक्रि-भगवत्दृष्टान्तः १८/३९ / धर्मकथाख्यानेन शिक्षा
२०/२-३४ अरचक्रि-तीर्थकृत्दृष्टान्तः १८/४० दीक्षा अनु नाथ:
२०/३५-३६ महापद्मचक्रिदृष्टान्तः १८/४१ अनाथत्वम्
२०/३७-५१ हरिषेणचक्रिदृष्टान्तः
१८/४२ / चरित्राचारगुणान्वितस्य फलम् २०/५२ जयचक्रिदृष्टान्तः १८/४३ / उपसंहारः
२०/५३-५८ दशार्णभद्रदृष्टान्तः
१८/४४ श्रेणिकराजा विमलेन चेतसा धर्मानुरक्तः २०/५८ नमिनृपदृष्टान्तः
१८/४५ श्रेणिकस्य वीरनतेराक् सम्यक्त्वलाभः २०/५९ करकण्डुदृष्टान्तः
१८/४६-४७ मुनिरपि विगह इव विप्रमुक्तः द्विमुखदृष्टान्तः १८/४६-४७ वसुधां विहरति
२०/६० निर्गतिदृष्टान्तः
१८/४६-४७ | एकविंशं समुद्रपालीयमध्ययनम् ॥ उदायननृपदृष्टान्तः १८/४८ | समुद्रपालवक्तव्यता
२१/१-९
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org