________________
मनुष्याणां शेषात्मनां च जीवितस्यानित्यत्वम् आयुषोऽनित्यत्वम् न पुनर्नृभवं प्राप्तिः
नृत्वदुर्लभत्वम्
अप्रमादोपदेशः
रोगार्त्ताः
अप्रमादविधि:
नृत्वाप्तावप्युत्तरोत्तरगुणाप्तिदुरापेता १० / १६ - २०
वान्तं निषेधयति
दर्शनशुद्धिः
प्रमादत्यागोपदेशः
अप्रमादफलम्
निगमनम्
एकादशं बहुश्रुतपूजाध्ययनम् ॥ सर्ववाच्यार्थविषयिणश्चोत्कृष्ट
चतुर्दशपूर्विणः भिक्षोराचारम् प्रादुः करिष्यामि
बहुश्रुतस्वरूपम्
पञ्चभिः स्थानैः अबहुश्रुतत्वम् अष्टाभिः स्थानैः बहुश्रुतत्वम् अविनीतविनीतयोः स्वरूपम् अविनीतस्य चतुर्दशस्थानानि विनीतस्थानानि
विनीतः कीदृक् ?
बहुश्रुतस्य स्तवं षोडशदृष्टान्तैः
जम्बूवृक्षस्य स्वरूपम्
बहुश्रुतस्वरूपम् शिष्योपदेशः
द्वादशं हरिकेशीयाध्ययनम् ॥
हरिकेशी सम्प्रदायः
हरिकेशीमुनिस्वरूपम् अनार्यस्य प्रलापाः
३१
Jain Education International 2010_02
१०/१ | यक्ष- ब्राह्मणानां संवादः
१० / २ - ३ | मुनि - उपाध्यायचर्चा १०/४ | निगमनम्
१० / ५-१५ | त्रयोदशं चित्रसम्भूतीयाध्ययनम् ॥ चित्रसम्भूतसम्प्रदायः
१०/२१-२६ | ब्रह्मदत्तहिण्डिः
१० / २७
१०/२८-२९
हस्तिनागपुरे ब्रह्मदत्त उत्पन्नः
ब्रह्मदत्त प्राग्भवे सम्भूतश्चाण्डालः १०/३० | चित्रसम्भूतपूर्वभवाः
१० / ३१-३२ | मुनि-चक्रिपरिसंवादः
१० / ३३-३४ | निदानफलम्
१०/३५ | चित्रवृत्तान्तः
१०/३६-३७
१९ / प्रारम्भ
गण्डीतिन्दुकक्षस्य सान्निध्यः
११ / ३ ११ / ४-५
११ / १ | अनर्थखनित्वम्
११ / २
११ / ६ ११ / ७-९
११ / १० - १३ ११ / १४ ११ / १५-३०
चतुर्द्दशमिषुकारीयाध्ययनम् ॥
इषुकावक्तव्यता भृगुपुरोहित पुरोहितपुत्र
यशा वक्तव्यता
१२ / प्रारम्भे
१२/१-४
१२/५-७
चतुर्णां प्रव्रज्याप्रतिपत्तिः
इषुकारनृपप्रबुद्धः
षडपि परिनिवृत्ताः
पञ्चदशं सभिक्षुकमध्ययनम् ॥
रागादिक्षुधाः
भिक्षुस्वरूपम्
पिण्डविशुद्धया सभिक्षुत्वम्
मन्त्रादिदोषत्यागः
११/२७ | संस्तवत्यागः
११/३१
११/३२
ग्रासैषणादोषत्यागः
धूमदोषत्यागः
१२/८
१२/९-३१
१२ / ३२- ४६
१२/४७
१३ / प्रारम्भे
१३ / प्रारम्भे
१३/१
१३/२
१३/३-७
१३/८-२९
१३/३०-३४
१३/३५
For Private & Personal Use Only
१४ / प्रारम्भे
१४/१-५३
१४ / १४
१४ / ३७
१४/४९
१४ / ५३
१५ / प्रारम्भे
१५/१-१६
सर्वधर्ममूलसम्यक्त्वस्थैर्यम्
षोडशं ब्रह्मचर्य समाधिस्थानाध्ययनम् ॥
१५/७
१५/८
१५/१०
१५/१२
१५/१३
१५/१५
दश ब्रह्मचर्य समाधिस्थानानि १६/१-१० सू. दशसमाधिस्थानानां सङ्ग्रहश्लोकाः १६ / १-१३
www.jainelibrary.org