________________
३४ स्थानद्वारपृच्छा २३/८०-८४ विजयघोषो निष्क्रान्तः
२५/४४ केशि: गौतमं स्तौति
२३/८५ / जयघोषविजयघोषौ पूर्वकर्माणि संयमेन प्रश्नोपसंहारः
२३/८६-८७ तपसा च क्षपयित्वा सिद्धिगति महापुरुषसङ्गफलम् २३/८८ प्राप्तौ
२५/४५ तोषिता पर्षत् सर्वा
२३/८९ | षड्विंशं सामाचार्याख्यमध्ययनम् ।। चतुर्विंशं प्रवचनमात्रीयमध्ययनम् ॥ दशाङ्गा साधूनां सामाचारी २६/१-९ अष्टौ प्रवचनमातरः २४/१-२| ओघसामाचारी
२६/१०-५२ द्वादशाङ्गं मातमुच्यते
उत्सर्गिकं दिनकृत्यम्
२६/११-१२ इर्यासमितिस्वरूपम् २४/४-८ पौरुषी कथं ज्ञेया
२६/१३-१५ भाषासमितिस्वरूपम् २४/९-१२ | पादोनपौरुषीपरिज्ञानोपायः
२६/१६ आदाननिक्षेपसमितिस्वरूपम् २४/१३-१४ | पादोनपौरुषीयन्त्रम्
२६/१६ पारिष्ठासमितिस्वरूपम्
२४/१५-१८ रात्रिकृत्यम्
२६/१७-१८ उपसंहारः
२४/१९ | रात्रिचतुर्भागज्ञानोपायः २६/१९-२० मनोगुप्तिस्वरूपम्
२४/२०-२१ | विशेषतो दिनरात्रिकृत्यम् २६/२१-५२ वाग्गुप्तिस्वरूपम् २४/२१-२३ | प्रतिलेखनाविधिः
२६/२३-२४ कायगुप्तिस्वरूपम् २४/२४-२५ / प्रस्फोटनविधिः
२६/२५ समितिगुप्त्योरन्योऽन्यं विशेषम् २४/२६ / प्रतिलेखनादोषत्यागः २६/२६-२८ प्रवचनमात्राचरणफलम्
२४/२७ / प्रतिलेखनाप्रमत्तमुनिः षड्कायानामपि पञ्चविंशं यज्ञीयाध्ययनम् ।।
विराधकः
२६/३० जयघोष-विजयघोषवक्तव्यता २५/१-५ | तृतीयपौरुषीकृत्यम्
२६/३२ जयघोषो यतिर्जातः
२५/१
| भक्तादिगवेषणाय षट् कारणानि २६/३३ ग्रामानुग्रामं विहरन् वाणारसी पूरी प्राप्तः २५/२ | षड्भिः स्थानैः भक्तादिगवेषणं विजयघोषस्य यज्ञे भिक्षार्थमुपस्थितः २५/६/ न कुर्यात्
२६/३४ मुनि-विप्रयोः चर्चा २५/७-१८ षट्स्थानानि
२६/३५ को ब्राह्मणः पात्रम् ?
२५/१९ | भक्तादि गवेषयन् केन विधिना कुशलसन्दिष्टस्वरूपम् २५/२०-२९ कियत्क्षेत्रे पर्यटेत्
२६/३६ श्रमण-ब्राह्मण-मुनि-तापसानां ।
चतुर्थीपौरुष्यां निक्षिप्य भाजनं स्वरूपम् २५/३१-३२ स्वाध्यायं कुर्यात्
२६/३७ भोगी भ्रमति संसारे, अभोगी च | पौरुषीचतुर्थभागे शेषे शय्यां कर्मलेपाद्विप्रमुच्यते २५/४१ । प्रतिलेखयेत्
२६/३८ शुष्कार्द्रगोलकदृष्टान्तः
| ततः यत्नवान् साधुः प्रस्त्रवणोच्चारभूमि द्वार्टान्तिकयोजना २५/४३ प्रतिलेखयेत्
२६/३९ जयघोषानगारस्यान्तिके धर्मं श्रुत्वा
| सप्तविंशतिमण्डलानि
२६/३९
२५/४२
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org