________________
अष्टादशं संयतीयाध्ययनम्
२७५ राज्ञे दर्शितः, विस्मितेन राज्ञा तत्कारणं पृष्टो मन्त्री जगौ स्वामिन् ! युष्माभिरेका मञ्जरी गृहीता, ततः सर्वैरपि तत्सर्वस्वग्रहणतः स केवलं काष्ठावशेषीभूतः, तत् श्रुत्वा राजा दध्यौ अहो राज्यश्रीरप्येवंविधैवानित्या ततोऽलमेतया ।।
जो चूयरुक्खं सुमणाभिरामं, समंजरीपल्लवपुप्फचित्तं । रिद्धि अरिद्धि समुपेहिया णं, गंधारराया वि समिक्ख धम्मं ॥१॥ [ उत्त. नि. गा.२७५ ]
धर्म समीक्षते, चारित्रधर्मं स्वीकुरुते, समैक्षिष्ट सुकृतं वा । तथावसभे य १ इंदकेऊ २, वलए ३ अंबे य पुष्फिए ४ बोही । करकंडु दुम्मुहस्स य, नमिस्स गंधाररन्नो य ॥२॥ [उ. नि./गा.२६५ ]
अथ ते चत्वारोऽपि विरहन्तः क्षितिप्रतिष्ठितपुरे चतुर्द्वारदेवकुले प्राप्ताः, पूर्वेण करकण्डुः प्राप्तः,दक्षिणेन नमिरेवं निर्गतिद्विमुखावपि तत्र प्राप्तौ, तत्रस्थो यक्षोऽपि कथं साधोविमुखो भवेयमिति ध्यात्वा चतुर्मुखो बभूव । अथ तत्राजन्मकण्डुव्याधिना पीडितेन करकण्डुना स्वकर्णस्थकण्डुयिनी शलाका तत्रैकत्राऽगोपि । तद् दृष्ट्वा द्विमुखोऽवक्
जया रज्जं च रटुं च, पुरं अंतेउरं तहा । सव्वमेयं परिच्चज्जं, संचयं किं करेसिमं ॥१॥ [ उत्त. नि. गा.२७६]
तदा नमिर्द्विमुखमाहजया ते पेइए रज्जे, कया किच्चकरा बहू।
तेसिं किच्चं परिच्चज्ज, अज्ज किच्चकरो भव ॥२॥ [उत्त. नि. गा.२७७] पैत्रिके राज्ये यदा त्वया कृत्यकरा बहवः कृताश्चासन् , तेषां कृत्यं परित्यज्य, गृहीतव्रतोऽद्य कृत्यकरो नियुक्तकोऽन्यदोषचिन्तया कुतो भवसि ? ततो गान्धारो नमिं प्राह
जया सव्वं परिच्चज्ज, मोक्खाय घडसी भवं ।
परं गरीहसी केणं, अत्तनीसेसकारए ॥३॥ [उत्त. नि. गा.२७८] मोक्षाय घटसे चेष्टसे, आत्मनो निःशेषाभावं कर्म तत्कारकः सर्वकर्मक्षयकृत् , आत्मनो निःश्रेयसो मोक्षस्तत्कारको वा । ततः करकण्डुर्द्विमुखादीनामाह
मोक्खमग्गं पवन्नेसु, साहूसु बंभयारिसु ।
अहियत्थं निवारंतो, न दोसं वत्तुमरिहसि ॥४॥ [ उत्त. नि. गा.२७९] अहियत्थं अहितार्थं निवारयतो दोषं परनिन्देयं तवेति वक्तुं नार्हसि, यथा त्वमहितान्निवारयन्तं किमु गर्हसि ? तथा नमिरद्य कृत्यकर इति, द्विमुखः सञ्चयं किं
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org