________________
अष्टादशं संयतीयाध्ययनम्
२५५ व्याख्या-तेनापि मृतेन यत्कृतं कर्म शुभं वा यदि वेत्यथाऽशुभं, तेनैव कर्मणा, न तु दु:खरक्षितेन धनादिना, संयुक्तो गच्छति परं भवं । ततः शुभहेतुतप एव चरेदिति भावः ॥१७॥ इति सूत्रसप्तकार्थः ॥ ततः
सोऊण तस्स सो धम्मं, अणगारस्स अंतिए ।
महया संवेगनिव्वेयं, समावण्णो नराहिवो ॥१८॥ व्याख्या-श्रुत्वा तस्याऽनगारस्यान्ते स राजा धर्म, सुब्ब्यत्ययान्महत्संवेगनिर्वेद मोक्षेच्छाभावोद्विग्नतारूपं समापन्नो नराधिपः ॥१८॥
संजओ चइउ रज्जं, निक्खंतो जिणसासणे ।
गद्दभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥ व्याख्या-सञ्जयो राजा त्यक्त्वा राज्यं निष्क्रान्तः प्रवजितो जिनशासने गईभालेर्भगवतोऽनगारस्यान्तिके ॥१९॥
स प्रव्रज्य गीतार्थो भूत्वा दशधा समाचारीज्ञो गुरावादेशादेकत्वं प्रपन्नोऽनियतं विहरन् कञ्चित् सन्निवेशमागात् , तत्र
चिच्चा रटुं पव्वइओ, खत्तिओ परिभासई ।
जहा ते दीसइ रूवं, पसन्नं ते तहा मणो ॥२०॥ व्याख्या-त्यक्त्वा राष्ट्रं ग्रामादिसमुदायं, प्रव्रजितो निष्क्रान्तः कश्चित् क्षत्रियः क्षत्रियजातिरनिर्दिष्टनामा स्वश्च्युतो जातजातिस्मृति: परिभाषते तं सञ्जयमुनि प्रति । स हि क्षत्रियः पूर्वभवे वैमानिक आसीत्ततश्च्युतः क्षत्रियकुले जातः, तत्र च कुतश्चिन्निमित्तात् स्मृतपूर्वजन्मा, तत एवोत्पन्नवैराग्यः प्रव्रज्यां गृहीत्वा विहरंश्च सञ्जयमुनि दृष्ट्वा तत्परीक्षार्थमिदं जगौ । यथा दृश्यते तव रूपं प्रसन्नं विकाररहितं, तथा ते मनोऽपि प्रसन्नं सम्भवति, यतोऽन्तःकालुष्ये हि बहिरेवं प्रसन्नत्वाऽसम्भवात् ॥२०॥
किं नामे किं गुत्ते, कस्सट्ठा एव माहणे ।
कहं पडियरसी बुद्धे, कहं विणीए त्ति वुच्चसि ॥२१॥ व्याख्या-तथा ते किं नाम ? किं गोत्रं? कस्मै चार्थाय माहनः प्रव्रजित:? कथं केन प्रकारेण प्रतिचरसि सेवसे बुधानाचार्यादीन् ? कथं विनीतो दक्ष इत्युच्यसे ? ॥२१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org