________________
२४४
क्तानि सर्वाणि दशापि वर्जयेत्, अन्यथाऽनवस्थामिथ्यात्वविराधनादोषसम्भवः, प्रणिधानवानेकाग्रमनाः ||१४||
श्रीउत्तराध्ययनदीपिकाटीका -१
धम्मारामे चरे भिक्खू, धितिमं धम्मसारही । धम्मारामरए दंते, बंभचेरसमाहिए ॥१५ ॥
व्याख्या-धर्म आराम इव दुःखसन्तापतप्तानां निर्वृतिहेतुतयेष्टफलदानतश्च धर्मारामस्तस्मिश्चरेत्, यद्वा धर्मे आ सम्मताद् रमते इति धर्मारामः, स चरेत् संयमाध्वनि यायाद् भिक्षुः, धृतिश्चित्तस्वास्थ्यं तद्वान् स चैवं धर्मसारथिधर्मे प्रवर्त्तयिता, धर्मे आरमन्ते इति धर्मारामाः सुसाधवस्तेषु रतो, नत्वेकाकित्वे, धर्मारामरतो, दान्त उपशान्तः, ब्रह्मचर्ये समाहितः समाधानवान् ॥१५॥
"
अथ ब्रह्ममाहात्म्यमाह
देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । बंभयारिं नम॑संति, दुक्करं जे करिंति तं ॥१६॥
व्याख्या - देवा ज्योतिष्कवैमानिकाः, दानवा भवनपतयः, गन्धर्वा यक्षराक्षसकिन्नरा व्यन्तराद्या भूतपिशाचमहोरगकिंपुरुषा अपि ब्रह्मचारिणं यतिं श्राद्धं च नमस्यन्ति, दुष्करं कातरजनदुरनुचरं यः करोति तद् ब्रह्मचर्यम् ॥१६॥
एस धम्मे धुवे निअए, सासए जिणदेसिए ।
सिद्धा सिज्झति चाणेणं, सिज्झिसंति तहावरे ॥१७॥ त्ति बेमि
व्याख्या- एषोऽनन्तरोक्तो धर्मो ब्रह्मचर्याख्यो ध्रुवः स्थिरः परवादिभिरकम्प्यः प्रमाणप्रतिष्ठितः, नित्यस्त्रिकालसम्भवात्, शाश्वतोऽनवरतभवनात्, एकार्थिकान्येतानि नानादेशजविनेयानुग्रहार्थमुक्तानि, जिनैर्देशितः, सिद्धाः पुरा अनन्ता उत्सर्पिण्यवसर्पिणीषु, सिद्धयन्ति च चः समुच्चये, महाविदेहे इहापि तत्कालापेक्षयाऽनेन ब्रह्मचर्येण सेत्स्यन्ति, तथा परेऽन्येऽनन्तायामनागताद्धायां । इति समाप्तौ ब्रवीमीति प्राग्वत् ||१७|| इति षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनमुक्तम् ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org