________________
२३८
श्रीउत्तराध्ययनदीपिकाटीका - १
संका वा जाव भंसेज्जा, तम्हा खलु नो निग्गंथे इत्थीहिं सद्धि संनिसिज्जागए विहरिज्जा ||३||
व्याख्या - नो निर्ग्रन्थः स्त्रीभिः सार्द्धं सन्निषद्या पीठाद्यासनं तद्गतः स्थितः सन् विहर्त्ता अवस्थाता भवति । कोऽर्थः ? स्त्रीभिः सहैकासने नोपविशेत् । उत्थितासु तासु मुहूर्तं तत्र नोपविशेत् । शीलवती नारी उत्थिते पुंसि तत्रासने त्रीन् यामान् नोपविशेत् । य एवंविधः स निर्ग्रन्थः, तत्कथमिति चेदाह - निर्ग्रन्थस्य खलु स्त्रीभिः सार्द्धं सन्निषद्यागतस्य विहरतस्तिष्ठतो ब्रह्मचारिण इत्यादि पूर्ववत् । अतो नो निर्ग्रन्थः स्त्रीभिः सार्द्धं सन्निषद्यागत एकासनस्थो विहरेत् ||३||
अथ तुर्यमाह
नो निग्गंथे इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोइत्ता निज्झाइत्ता भवइ से निग्गंथे । तं कहमिति चे, निग्गंथस्स खलु इत्थी इंदियाई मणोहराई जाव निज्झायमाणस्स बंभयारिस्स बंभचेरे जाव भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं जाव निज्झाएज्जा ॥४॥
व्याख्या -नो स्त्रीणां नयनेन्द्रियादीनि मनोहराणि मनो हरन्ति दृष्टमात्राणि आक्षिपन्तीति मनोहराणि तथा मनो रमयन्त्यनुचिन्त्यमानान्याह्लादयन्तीति मनोरमाणि, आलोकिता सम्मताद् दृष्ट्या, निर्ध्याता दर्शनान्तरमतिशयेन चिन्तयिता, यथाऽहो सलवणिमत्वं लोचनयो:, ऋजुत्वं नाशाया इत्यादि । यद्वा आ इषदर्थे, तत आलोकिता इषष्ट्या, निर्ध्याता गाढं निरीक्षिता भवति यः स निर्ग्रन्थः । तत्कथमिति निर्ग्रन्थस्य खलु स्त्रीणामिन्द्रियाणि यावत् सन्निर्ध्यायतः पश्यतो ब्रह्मचारिण इत्यादि प्राग्वत् । तस्मात् खलु निर्ग्रन्थो नो स्त्रीणां इन्द्रियाणि निर्ध्यायेत् ||४||
अथ पञ्चमसमाधिस्थानमाह
नो निग्गंथे इत्थीणं कुडंतरंसि वा, दूसंतरंसि वा, भितितरंसि वा, कूइयसद्दं वा, रुइयसद्दं वा, गीयसद्दं वा, हसियसद्दं वा, थणियसद्दं वा, कंदियसद्दं वा, विलवियसद्दं वा, सुणेमाणे विहरिज्जा, तं कहमिति आहनिग्गंथस्स खलु इत्थीणं कुडंतरंसि वा जाव कंदितसद्दं वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव भंसेज्जा, तम्हा खलु नो निग्गंथे इत्थीणं कुडंतरंसि जाव सुणेमाणो विहरेज्जा ॥ ५ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org