________________
२३६
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-यानि भिक्षुः श्रुत्वा शब्दतो, निशम्यावधार्यार्थतः, बहुलः प्रभूत उत्तरोत्तरस्थानाप्त्या संयमोऽस्येति, सूत्रत्वाद्वहुलसंयमः, संवर आश्रवनिरोधस्तद्बहुलो बहुलसंवरः, तत एव बहुला समाधिश्चित्तस्वास्थ्यं यस्य स बहुलसमाधिः, गुप्तो मनोवाक्कायैः, तत एव गुप्तानि विषयप्रवृत्तितो रक्षितानीन्द्रियाणि येन स गुप्तेन्द्रियः, तत एव गुप्तं नवगुप्तिसेवनात् ब्रह्मेति ब्रह्मचर्य चरितुं शीलमस्येति गुप्तब्रह्मचारी, सदा सर्वकालं अप्रमत्तो विहरेत् अप्रतिबद्धविहारितया चरेत् । एतेन संयमबहुलत्वादिदशब्रह्मसमाधिस्थानफलमुक्तं, गुप्तीविना संयमाऽभावात् ॥
कयरे खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पण्णत्ता ? जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरेज्जा ? इमे खलु ते थेरेहिं भगवंतेहिं दसबंभचेरसमाहिठाणा पण्णत्ता, जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते विहरेज्जा ॥
व्याख्या-जम्बूः पृच्छति कतराणि खलु इमानि ? शेषं पूर्ववत् । सुधर्माहइमानि खलु इत्यादि यावत् सदाऽप्रमत्तो भिक्षुर्विहरेदिति पूर्ववत् ॥
तं जहा-विवित्ताई सयणासणाइं सेविज्जा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाइं सेवित्ता हवइ से निग्गंथे । तं कहमिति चे आयरियाह ॥
व्याख्या-तद् यथेत्युपन्यासे, विविक्तानि स्त्रीपशुपण्डकाद्यनाकीर्णानि शयनासनानि स्थानानि च सेवते, शयनानि फलकसंस्तारकादीनि, आसनानि पीठपादपुञ्छनादीनि, यः स निर्ग्रन्थो भवति । इत्थमन्वयेनोक्त्वा निश्चयार्थममुमर्थं व्यतिरेकेणाह-स्त्रियश्च दिव्या मानुष्या वा, पशवश्चाजैडकादयः, पण्डकाश्च क्लीवानि स्त्रीपशुपण्डकास्तैः संसक्तानि आकीर्णानि स्त्रीपशुपण्डकसंसक्तानि सेवितोपभोक्ता भवति स निर्ग्रन्थो न भवेत् । अथ शिष्यस्तदनन्तरोक्तं कथं ? कुतो हेतोः ? इति चेत् पृच्छेत् तदाऽत्राचार्य आह ॥
___ निग्गंथस्स खलु इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जेज्जा, भेदं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं भविज्जा,
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org