________________
पञ्चदशं सभिक्षुकमध्ययनम् ॥
अनिदानता च भिक्षोः स्यादिति पञ्चदशं सभिक्षुरित्यध्ययनमाहतत्र भिनत्ति क्षुधं, आर्षत्वात् , भिक्षुरिति निपातः । क्षुधाः इमा:
रागद्दोसा दंडा जोगा तह गारवा य कसाया य ।
विगहाओ सन्नाओ खुहं सल्ला पमाया य ॥१॥ [ उत्त. नि./गा.३७८ ] योगा अशुभे कृतकारितानुमतयः, कषायाश्चत्वारो, नोकषायाश्च नव, शेषं स्पष्टम् । एतत्क्षुत्प्रमुक्तो भिक्षुः ॥
अथ सूत्रम्मोणं चरिस्सामि समिच्च धम्म, सहिए उज्जुकडे नियाणछिन्ने ।
संथवं जहेज्ज अकामकामे, अन्नायएसी परिव्वए स भिक्खू ॥१॥
व्याख्या-मौनं श्रामण्यं चरिष्यामीत्यभिप्रायेण समेत्य प्राप्य धर्मं दीक्षां, सहितोऽन्यसाधुभिः, न त्वेकाकी, एकाकित्वस्यागमे निषिद्धत्वात् । उक्तं च
एगाणियस्स दोसा, इत्थीसाणे तहेव पडिणीए ।
भिक्खविसोहि महव्वय, तम्हाओ सबियए गमणं ॥१॥ [ओ. नि./गा.४१२] ऋजुकृतोऽशठाशयः, निदानं विषयेच्छात्मकं तच्छिन्नं येन स छिन्ननिदानः, संस्तवं पूर्वपश्चात्संस्तविभिस्तैर्मात्राद्यैः परिचयं जह्यात् ।अकामकामो न कामाभिलाषी, अज्ञातनिजतपस्वितादिगुणेभ्यः कुलेभ्य एषयते ग्रासादिकमित्येवंशीलो अज्ञातैषी, परिव्रजेदनियतं विहरेत् । य एवंविधः स भिक्षुः, एवं सिंहत्वेन निःक्रम्य सिंहतयैव भिक्षुत्वमुक्तम् ॥१॥
तच्च यथा स्यात्तथाह
राओवरयं चरेज्ज लाढे, विरए वेयवियाप्परक्खिए । पण्णे अभिभूय सव्वदंसी, जे कम्हि वि ण मुच्छिए स भिक्खू ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org