________________
चतुर्द्दशमिषुकारीयाध्ययनम्
अन्यच्च
अब्भायंमि लोगंमि, सव्वओ परिवारिए
अमोहाहिं पडतीहिं, गिहंसि न रई लभे ॥ २१ ॥
व्याख्या - अभ्याहते पीडिते लोके जने, सर्वतः सर्वासु दिक्षु परिवारिते परिवेष्टिते, अमोघाभिरवन्ध्यशस्त्रालीभिः पतन्तीभिः, गृहे गृहवासे न रतिमासक्तिं लभावहे । यथा वागुरया परिवेष्टितो मृगोऽमोघैः स्वशस्त्रैर्व्याघेनाहतो न रतिं लभते । एवमावामपि ||२१||
भृगुः कथयति
के अब्भाहओ लोओ, केण वा परिवारिओ ।
का वा अमोहा वुत्ता, जाया चिंतावरो हुम्मि ॥२२॥
व्याख्या - केन व्याधतुल्येनाभ्याहतो लोकः ? केन वा वागुरास्थानीयेन परिवारितः ? का वा अमोघा ? अमोघप्रहरणोपमा अभ्याहतक्रियां प्रति प्रकरणतयोक्ता ? हे जातौ ! पुत्रौ ! चिन्तापरो भवामि । ततो ममावेदयतमिममर्थम् ! ||२२||
पुत्राववदताम्—
मच्चुणाऽब्भाहओ लोगो, जराए परिवारिओ ।
अमोहा रयणी वुत्ता, एवं ताय वियाणह ॥ २३॥
२१९
व्याख्या- - मृत्युनाभ्याहतो लोकस्तस्य सर्वेष्वपि भावात्, जरया परिवारितस्तस्या एव लोकाभिघातत्वात्, अमोघा रजन्य उक्ता दिवसाश्च तत्पतने ह्यवश्यं जनाभिघाताः, हे तात ! एवं विजानीहि ! ||२३||
किञ्च
जा जा वच्च रयणी, न सा पडिनियत्तइ ।
अधम्मं कुणमाणस्स, अहला जंति राइओ ॥ २४॥
व्याख्या-या या व्रजति रजनी दिनं च न सा प्रतिनिवर्त्तते नागच्छति, तदागमने हि सर्वदा सैवैका जन्मरात्रिः स्यात्, ततो न द्वितीया मरणरात्रिः स्यात् । ततश्चाऽधर्मं कुर्वतो जन्तोरफला यान्ति रात्रयः, अधर्ममूलं च ग्रहितेत्यायुषोऽनित्यत्वादधर्मकरणे च तस्य निष्फलत्वात्तत्त्याग एव श्रेयान् ||२४||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org