________________
२१३
चतुर्दशमिषुकारीयाध्ययनम्
अथ सूत्रम्देवा भवित्ताण पुरे भवंमि, केई चुआ एगविमाणवासी । पुरे पुराणे उसुयारणामे, खाए समिद्धे सुरलोअरम्मे ॥१॥
व्याख्या केचिदनुक्ताह्वाः पूर्वभवे देवा भूत्वा, ततश्च्युता एकस्मिन् पद्मगुल्मविमाने वासिनः पुरे पुराणे चिरन्तने इषुकारनाम्नि व्याख्याते समृद्धे सुरलोकरम्ये ।।१।।
सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु य ते पसूया । निव्विन्नसंसारभया जहाय, जिणिंदमग्गं सरणं पवन्ना ॥२॥
व्याख्या-स्वस्वकर्मणः पुण्यप्रकृतिलक्षणस्य शेषेण अशेन काँशने पुराकृतेन प्राग्जन्माजितेन कुलेषु उग्रेषु, चः पूर्ती, ते प्रसूताः, निर्विण्णा उद्विग्नाः संसारभयात् , हित्वा परित्यज्य भोगान् , जिनेन्द्रोपदिष्टं सम्यग्ज्ञानदर्शनचारित्रात्मकं मुक्तिमार्गं शरणं कष्टरक्षाश्रयं प्रपन्नाः ॥२॥
पुमत्तमागम्म कुमार दो वि, पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती य तहेसुयारो, रायत्थ देवी कमलावई य ॥३॥
व्याख्या-पुंस्त्वं नृत्वमागम्य कुमारावकृतविवाहौ द्वौ, अपि: पूर्ती, सुलभबोधिकत्वेन प्राधान्यादनयोः प्राक्कथनं । पुरोहितस्तृतीयः, तस्य यशा नाम्नी पत्नी तुर्यः, विशालकीतिविस्तीर्णयशाश्च तथेषुकारो नामा राजा पञ्चमः, अत्रैतस्मिन् भवे देवी तत्पत्नी कमलावती नाम्नी षष्ठः, इति ते षडपि जाताः ॥३॥
अथैतेष्वर्हन्मार्गः प्रपन्नः कुमाराभ्यां तथा चाहजाईजरामच्चुभयाभिभूया, बहिविहाराभिणिविट्ठचित्ता । संसारचक्कस्स विमुक्खणट्ठा, दट्टण ते कामगुणे विरत्ता ॥४॥
व्याख्या-जातिजरामृत्युभयाभिभूतौ (पाठान्तरे-जातिजरामृत्युभयाभिभूते संसारिजने) बहिः संसाराद्विहारः स्थानं बहिर्विहारो मोक्षस्तस्मिन्नभिनिविष्टं बद्धाग्रहं चित्तं ययोस्तौ । संसारश्चक्रमिव चक्रं, भ्रमणात् , तस्य विमोक्षणार्थं त्यागार्थं, दृष्ट्वा साधून् , यद्वा दृष्ट्वा मुक्त्यरयोऽमी कामगुणाः शब्दाद्याः, इति पर्यालोच्य तौ, सुब्ब्यत्यात् कामगुणेभ्यो विरक्तौ ॥४॥
पियपुत्तगा दोन्न वि माहणस्स, सकम्मसीलस्स पुरोहियस्स । सरित्तु पोराणिय तत्थ जाई, तहा सुचिन्नं तवसंजमं च ॥५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org