________________
२०५
त्रयोदशं चित्रसम्भूतीयाध्ययनम् प्रसाधि ! प्रपालय ! पञ्चालदेशस्तस्मिन् गुणा इन्द्रियोपकारिणो रूपाद्यास्तैरुपेतं । कोऽर्थः ? पञ्चालेषु यानि सारवस्तूनि तान्यस्मिन् गृहे सर्वाण्यपि सन्ति । तदा पञ्चालानामत्युदीर्णत्वात्तद्ग्रहणं । एवं भरतेऽपि यत्सारं वस्तु तत्तद्ग्रह एव तदासीत् ।।१३।। नट्टेहिं गीएहि य वाइएहिं, नारीजणाई परिवारयंतो । भुंजाहि भोगाइं इमाइं भिक्खू, मम रोयई पव्वज्जा हु दुक्खं ॥१४॥
व्याख्या-किञ्च 'नट्टेहिं'त्ति द्वात्रिंशत्पात्रोपलक्षितैर्नाट्यैरङ्गहाराद्यैर्गीतैामस्वरमूर्छनाभिः, चस्य भिन्नक्रमत्वाद्वादित्रैश्च मृदङ्गमुकुन्दाद्यैः, नारीजनान् स्त्रीजनान् परिवारीकुर्वन् (पाठान्तरे–'पवियारयन्तो' प्रविचारयन् सेवमानो) भुक्ष्व भोगान् [ इमान्] प्रत्यक्षान् , सूत्रत्वात् सर्वत्र लिङ्गव्यत्ययः, हे भिक्षो ! इह तु यद्गजतुरङ्गमाद्युक्त्वा स्त्रीणामाख्यानं, तत्स्त्रीलोलुपत्वात्तस्य तासामेवाऽत्यन्ताक्षेपत्वज्ञप्त्यै । मह्यं रोचते प्रतिभाति प्रव्रज्या हुनिश्चये दुःखमेव, नेषदपि सुखं दुःखहेतुत्वात् ॥१४॥
इत्थं चक्रिणोक्ते मुनिराहतं पुव्वनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिद्धं । धम्मंसिओ तस्स हियाणुपेही, चित्तो इमं वयण( वक्क)मुदाहरित्था ॥१५॥
व्याख्या-तं ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु शब्दादिषु गृद्धं, धर्माश्रितस्तस्य चक्रिणो हितमनुप्रेक्षते पर्यालोचयतीत्येवंशीलो हितानुप्रेक्षी चित्रजीवयतिरिदं वाक्यं (पाठान्तरे-वचनं) उदाहृतवान् ॥१५॥
यथासव्वं विलवियं गीयं, सव्वं नर्से विडंबणा । सव्वे आभरणा भारा, सव्वे कामा दुहावहा ॥१६॥
व्याख्या-सर्वं विलपितमिव गीतं निरर्थकतया रुदितयोनितया च, तत्र निरर्थकतया मत्तबालकगीतवत् , रुदितयोनितया विरहावस्थमृतप्रोषितभर्तृकारुदितवत् । सर्वं नृत्यं गात्रविक्षेपरूपं विडम्बनाप्रायं, यक्षाविष्टपीतमद्याद्यङ्गविक्षेपवत् । सर्वाण्याभरणानि मुकुटाङ्गदादीनि भारास्तत्वतो भारत्वात्तेषां, यथा कस्यचित् श्रेष्ठिपुत्रस्य भार्या स्नेहवत्यासीत् , सान्यदा श्वश्वा शिलापुत्रकं गृहमध्यादानायितोचे न शक्नोम्येनमतिभारमुत्पाटयितुं । तद्भर्त्ता तत् श्रुत्वा दध्यौ अस्या देहरक्षिकाया इदमलीकोत्तरं, तच्छिक्षयाम्येनामिति विचिन्त्य तेन शिलापुत्रकाकारमानोपेतस्वर्णालङ्कारणं तस्याः कण्ठभूषायै चैकदा समर्पितं, तयापि हृष्टया
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org