________________
२००
श्रीउत्तराध्ययनदीपिकाटीका-१ वटे सङ्घाते मिलिते, तस्य छायायां सम्मुखागतपान्थस्त्रियो जातायां, ब्रह्मदत्तेनास्मत्स्त्रियः प्रसवकाले पान्थस्त्रियं गहनकुडले प्रेषयेत्युक्तं । पान्थेन स्त्री प्रैषीत्यादि । ततः पान्थेनोक्तं गहनं नदीकुडङ्ग, ततो गहनतराणि पुरुषहृदयानि, देहीदानी पूर्णाक्षतपात्रं प्रियं, खुः निश्चितं, नोऽस्माकं दारको जातः, अत्र न इत्युक्तौ ऐक्यं द्योतितं । तया ब्रह्मदत्तवस्त्रं गृहीतं । एवमुक्ता धूर्तया, इयं वार्ता कथायां न व्याख्येया ॥७॥
सुपइटे कुसकुंडी( डिं), भिकुंडिवित्तासियम्मि जियसत्तू ।
महुराओ अहिच्छत्तं, वच्चंतो अंतरा लभइ ॥८॥ [ उत्त. नि./गा.३५१] ततः प्रस्थितः सुप्रतिष्ठितं पुरं, भिकुण्डिराजवित्रासितात् राज्यत्या(?)जितशत्रो राज्ञः कुसकुण्डीनामकन्यां मथुरातोऽहिच्छत्रां व्रजन्नन्तरा लभते ।।८।।
इंदपुरे भद्दपुरे, सिवदत्त विसाहदत्त धूयाओ ।
बडूयत्तणेण लब्भइ, कन्नाऊ दुन्नि रज्जं च ॥९॥ [उत्त. नि./गा.३५२] इन्द्रपुरे शिवदत्तस्य, भद्रपुरे विशाखदत्तस्य पुत्र्यौ, बटुकत्वेन दीर्घपृष्ठनृभीत्या कृतद्विजवेषो द्वे कन्ये लभते राज्यं च ।।९।।
रायगिहमिहिलहत्थिण-पुरं च चंपा तहेव सावत्थि ।
एसा उ नगरहिंडी, बोधव्वा बंभदत्तस्स ॥१०॥ [ उत्त. नि./गा.३५३] ततो राजगृहादिनी क्रमाद् भ्रान्त: कुमारः, एवं भ्रमतोऽस्य मिलिता: कटककरेणुदत्ताद्याः पितुः सुहृदः प्रत्यन्तनृपाश्च, उत्पन्नं चक्रं, प्रारब्धस्तन्मार्गेण तेन दिग्विजयः, प्राप्तः काम्पिल्ये, निर्गतः सम्मुखं दीर्घः, रणे च स हतो ब्रह्मदत्तेन, एवं ब्रह्मदत्तस्य रोषमोक्षोऽभूत् । मिलिता उदूढकन्यापितरः, उत्पन्नानि यथावसरं शेषरत्नान्यपि, साधितं भरतं प्राप्ता निधयः, परिणतं चक्रित्वं । एवं राज्यं भुञ्जानस्य कति काले याति सुर्यानीतमन्दारदामदर्शनात्तस्य जातिस्मृतिर्जाता, यथा मयेदृक् पुष्पदामानुभूतं, अहं नलिनीगुल्मे देवोऽभवमिति ।
अथ सूत्रंजाइपराजिओ खलु, कासि नियाणं तु हत्थिणपुरंमि । चुलणीइ बंभदत्तो, उववण्णो पउमगुम्माओ ॥१॥
१. ततश्च निर्गतोऽसौ कुडङ्गात् कृतपरिहास: प्रवृत्तो गन्तुं, प्राप्तः सुप्रतिष्ठं, तत्र च कुसकुण्डी नाम कन्या 'भिकुंडिवित्तासियंमि जियसत्तुं'ति आर्षत्वादुभयत्र सुब्ब्यत्ययः, 'भिकुण्डिवित्रासिताद्' भिकुण्डिनामनृपतिनिष्काशितात् 'जितशत्रोः' जितशत्रुनामनृपतेः सकाशान्मथुरातोऽहिच्छत्रां व्रजन् 'अन्तरे' अन्तराले 'लभते' प्राप्नोति । [उत्त. नि. गा. ३५१ वृत्तौ] सम्पा.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org