________________
१९९
त्रयोदशं चित्रसम्भूतीयाध्ययनम्
तं सोऊण कुमारो, भीओ अह उप्पहं पलाइट्ठो ।
काऊण थेररूवं, थेरा वाहेसिय कुमारं ॥४॥ [ उत्त. नि./गा.३४७] कुमारः अथोत्पथं पलायिष्ट, देवः कुमारसत्त्वज्ञानाय स्थविररूपं कृत्वा वाहितवान् , स्कन्धे स्वे रोपयित्वादितवान् ॥४॥
तत:वडपुरगबंभथलयं, वडथलगं होइ चेव कोसंबी ।
वाणारसी रायगिहं, गिरिपुर महुरा[य] अहिच्छत्ता ॥५॥ [ उत्त. नि./गा.३४८] वटपुर, ब्रह्मस्थल, वटस्थल, कौशाम्बी, वाराणसी, राजगृह, गिरिपुर, मथुरा, अहिच्छत्रा ।।५।।
ततो गच्छन् वने तापसैख़तो ब्रह्मसूश्चतुर्मासी स्थापितः । वेणहत्थिं च कुमारो, जणइ अरण्णो वसणगुणलुद्धं । वच्चंतो[अ] वडपुरओ, सावत्थी अंतरागामो ॥६॥ [ उत्त. नि./गा.३४९]
कुमारः क्रीडन् वनगजं दृष्ट्वाऽवाहयत् , गजं मुक्त्वा तर्वारूढः कुमारः, ततोऽरण्यं भ्रान्त्वा वटपुरं गतः, ततः श्रावस्ती गच्छन्नन्तरा ग्रामे वृक्षच्छायायां निविष्टो, नैमित्तिकोक्त्या श्रेष्ठी कुमारमाहूय सुतां विवाहितवान् , कुमारस्तत्र सुतां जनयति, श्रेष्ठिदत्तदिव्यवस्त्ररत्नभूषादिगुणैर्लुब्धः ।
इतो दीर्घनरा यमसमा एयुः, तद्भयाच्चक्रपुरं गच्छति । अन्तरा*गैहनं नदीकुडंगं, गहणतरगाणि पुरिसहिययाणि । देहाणि पुन्नपत्तं, पियं खु णो दारओ जाओ ॥७॥ [ उत्त. नि./गा.३५०]
१. देवो इति पाठः । उत्त. नि. गा. ३४७ मध्ये ।। २. अत्र 'वणहत्थी अ कुमारं जणयइ वसरणगुणलुद्धो । वच्यंतो अ पुराओ (वडपुरओ) अहिच्छत्तं अंतरा गामो ॥ इति पाठः ॥
[उत्त.नि.गा. ३४९] सम्पा. ३. आ भाग घणोज सङ्कचित होवाथी तेनो कथासम्बन्धि भावार्थ बरोबर बेसतो नथी । तेथी जेम परतमां छे, तेमज अत्रे ग्रहण कर्यु छे । ।
★ एवं च कियतीमपि वेलामतिक्रम्य विनिर्गताऽसौ कुडङ्गात् , उक्तं चात्मानं ख्यापयितुं कुमारं प्रति, यथा - गहनं नदीकुङङ्गं ततोऽपि गहनतराण्येव गहनतरकाणि पुरुषहृदयानि भवन्ति, अयं चानेन ध्वनितोऽर्थः-यथा वयं जानीम: स्त्रीहृदयान्यतिगहणानि भवच्चितेन च तान्यपि जितानीत्युक्त्वा पति प्रत्याययितुमाह-'देहाणि'त्ति देहीदानीं 'पूर्णपात्रम्' अक्षतभृतभाजनं प्रियं खलु 'नः' अस्माकं यद्दारको जात इति, ते (इति) वक्तव्ये यन्न इत्युक्तं तदैक्यं द्योतयितुं, इत्युक्त्वा च तया धूर्त्या गृहीतं ब्रह्मदत्तोत्तरीयं, गता च पत्यैव सह । [उत्त. नि. गा. ३५० वृत्तौ] सम्पा.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org