________________
त्रयोदशं चित्रसम्भूतीयाध्ययनम्
१९७ कुशीलोऽस्माभिर्वध्यः, दीर्घपृष्ठेन तद् ज्ञात्वा कुमारहननार्थं चुलनी पृष्टा, तयोक्तं पुष्पचूलेन मातुलेन सुता कुरुमत्यस्मै दत्तास्ति, तदुद्वाहमिषाज्जतुसौधं कृत्वाऽयं हन्यते ।
अथ तेन तद्गृहाद्यारब्धं, तच्छुद्धान्तरक्षिकोक्त्या धनुना ज्ञात्वा कुमाररक्षायै दीर्घः पृष्टोऽहं वृद्धस्तीर्थानि कुर्वे, दीर्घेणाचिन्ति एष दूरस्थो न भव्यः, इति विचार्य तेन तस्मै प्रोक्तं त्वमत्रैव धर्मं कुरु ? ततो गङ्गातीरे स स्थिति सत्रं च कृत्वा, सुरङ्गां जतुगृहं यावद्दत्वा वरधनोरज्ञापय तं वृत्तान्तं । मातुलेनापि तदुक्त्या लग्नाहेऽन्या कन्या प्रहिता । अथ महद्धर्योदुह्य जतुगृहे सुप्ते कुमारेऽग्नौ दत्ते वरधनुज्ञापितः प्रबुद्धः कुमारस्तेन सह सुरङ्गाया निःसृतः, ततोऽश्वारूढौ तौ द्वावपि विदेशं प्रति चलितौ, ततो वरधनूक्त्या कुमारश्चलनीवृत्तं ज्ञातवान् । अथात्र ब्रह्मदत्तहिण्डि:
चित्ते य विज्जुमाला, विज्जुमई चित्तसेणओ भद्दा ।
१पंथगनागजसा पुण, २कित्तिमई कित्तिसेणाए ॥१॥ [ उत्त. नि./गा.३३९] चित्रो जनकः, चः पूर्ती, सुते विद्युन्मालाविद्युन्मत्यौ, चित्रसेनकः पिता, भद्रा सुता। पन्थकनागस्य जसा सुता, कीर्तिसेना कीर्तिमती सुता
देवी नागदत्ता, जसवइ रणवइ जक्खहरिलो ।
वच्छी य चारुदत्तो, उसभो कच्चाइणी सिला ॥२॥ [ उत्त. नि./गा.३४० ] यक्षहरिलस्य सुता देवीनागदत्तायशोवतीरत्नवत्यः, च अन्यच्च चारुदत्तस्य वत्सी सुता, वृषभस्य कात्यायनगोत्रा शिला सुता
धणदेवे वसुमित्ते, दंसणे दारए य नियडिल्ले ।
पोत्थी पिंगल पोए, सागरदत्ते च दीवसिहा ॥३॥ [ उत्त. नि./गा.३४०] धनदेवो वणिक्, वसुमित्रः, पुनदर्शनदारकश्च निकृतिमान् , चत्वारोऽमी कुर्कुटयुद्धे मिलिताः, तत्र पुस्ती कन्या पिङ्गला कन्या पोतस्य सागरदत्तस्य दीपशिखा
१. 'पंथगनागजसा' एतत्पाठस्थाने उत्त. नि. गा. ३३९ मध्ये 'पंथग नागजसा' इति पाठः । अर्थ: पन्थक: पिता नागजसा कन्यका ॥ सम्पा.
२. "कित्तिमई कित्तिसेणाए' एतत्पाठस्थाने उत्त. नि. गा. ३३९ मध्ये 'कित्तिमई कित्तसेणो य' इति पाठः । अर्थ:-कीतिमत्ती कन्या कीर्तिसेनश्च तत्पिता ॥ सम्पा.
३. 'दंसणे दारए य' एतत्पाठस्थाने उत्त. नि. गा. ३४१ मध्ये सुदंसणे दारुए य' इति पाठः । अर्थः सुदर्शनो दारुकश्च ॥ सम्पा.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org