________________
१९६
श्रीउत्तराध्ययनदीपिकाटीका-१ निषिद्धः पुरे तत्प्रचारः । कदापि तावतिकुतूहलात् कौमुदीमहेक्षणायागतौ, दृष्टौ जनैः कर्थितौ गाढं, दीक्षितौ स्वयं वैराग्याज्जातौ विकृष्टतप:कृशाङ्गौ, प्राप्ता आभ्यां तेजोलेश्यादिलब्धयः, गतौ गजपुरं । प्रविष्टो मासपारणे भिक्षार्थं सम्भूतयतिः, दृष्टो नमुचिना ध्यातं मदुर्वृत्तमयं कथयिष्यतीति निर्भत्सितो धिग् मुण्डचण्डाल ! क्व पुरे प्रविष्टोऽसीत्यादि वाग्भिः, अथ तेन जनैश्च हतोऽश्मादिभिर्मुनिः, रुष्टे साधौ तेभ्यो दहनाय तेजोलेश्यां मोक्तुमुपक्रामति सति, मुखाद्धोरान्धकारधूमे निस्सृते महात्मो व्याकुलिते जने चक्री सान्तःपुर: सर्वपुरलोकश्च तं क्षमयितुमागात् । तदुदन्तश्रुत्या तत्र तत्पार्वे चित्रोऽप्यागात् । प्रारब्धं च तैर्बहुधा सान्त्वनवाग्भिस्तं क्षमयितुं, तथापि तस्मिन् स्वमस्मरति, कोपेनास्य मा भूदस्माकं भस्मत्वमिति स्त्रीरत्नयुक् चक्री तमक्षमयत् । तदा स्त्रीरत्नकोमलालकस्पर्शोत्पन्नतदिच्छोदग्रतानुशयश्चाण्डालजातिरियमेवं बहुकष्टेति ध्यायश्चित्रवारितोऽपि चेन्मत्तपःफलमस्ति तदान्यजन्मनि चव्यहमीदवस्त्रीविलासः स्यां, उत्तमजातिश्चेति निदानं कृत्वाऽनशनान्नलिनीगुल्मे स सुरोऽभूत् । ततश्च्युत्वा पञ्चालेषु काम्पिल्ये नगरे ब्रह्मनृपचुलन्योर्ब्रह्मदत्तः सुतोऽभूत् । तदा च धनुसेनापतेर्वरधनुः सुतोऽभूत् । द्वावपि सर्वाः कला: शिक्षितौ । चित्रसाधुरनिदानो वैराग्याऽनशनान्नलिनीगुल्मे सम्भूतदेवस्य मिलितः, च्युत्वा च पुरिमताले श्रेष्ठिगृहे सुतो महद्धिरभूत् । अथ ब्रह्मदत्तसम्बन्धे नियुक्ति:
राया य तत्थ बंभो १, कडगो २ तइओ कणेरदत्तो ति ३ ।
राया य पुष्फचूलो, दीहो पुण होइ कोसलिओ ॥१॥ [ उत्त. नि./गा.३३६] ब्रह्मः काम्पिल्येशः १ काशीशः कटकः २ कुरुषु गजपुरेशः कणेरदत्तः ३ अङ्गेषु चम्पेशः चुलनीभ्राता पुष्पचूलः ४ कौशलिकः साकेतपुरेशो दीर्घः ५
एए पञ्च वयसा, सव्वे सह दारदरिसिणो भोच्चा ।
संवच्छरं अणूणे, वसंति एक्केकरज्जंमि ॥२॥ [उत्त. नि./गा.३३७] __ ते पञ्च वयस्याः सर्वे सहदारदर्शिनः समकालोढाः समवयसो भूत्वा अनूनं सम्पूर्ण संवत्सरं एकैकराज्ये वसन्ति । तदा काले ब्रह्मराजस्य इन्द्रयशा १ इन्द्रश्री २ इन्द्रवसु ३ चुलन्यश्चतस्त्रः प्रियाः, ब्रह्मदत्तो वरधनुश्च सहाध्यायिनौ । ब्रह्मराट् मृतो, मित्रैश्च ब्रह्मदत्तो राज्येऽस्थापि । परं ब्रह्मदत्तस्य लघुत्वाद्दीर्घपृष्ठो राज्ये कति वर्षाणि रक्षायै सर्वमित्रैः स्थापितः, कटकाद्याश्च देशे गताः, दीर्घश्चलन्यां लग्न:, शुद्धान्तरक्षकस्त्रिया तद् ज्ञात्वा धनुर्नाम्नः सेनेशमन्त्रिणोऽज्ञापि, तेन वरधनुरुक्तस्त्वया ब्रह्मदत्तः कदापि न मोच्यः, वरधनुश्चलनीवृत्तं ज्ञात्वा तद्वारणाय विजातिपक्षियुग्मं गाढबद्धमानीयोचेऽन्योऽप्येवं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org