________________
त्रयोदशं चित्रसम्भूतीयाध्ययनम् ॥ तपसि निदानं त्याज्यं, महाऽपायहेतुरिति त्रयोदशं चित्रसम्भूतीयाध्ययनमाह
सम्प्रदायोऽयं-अस्ति कोशलदेशे साकेतपुरं, तत्राभूद् ज्ञातजीवाऽजीवादितत्वश्चन्द्रावतंसको राट् , राज्ञी धारिणी, सुतो मुनिचन्द्रः, राट् संवेगात् सुते राज्यं दत्वा प्रव्रज्य सिद्धः । सागरचन्द्राचार्या एकदा बहुशिष्यास्तत्रागुः, मुनिचन्द्रराट् तान् स्तुत्वा नत्वा धर्मं श्रुत्वा सुते राज्यं दत्वा दीक्षितो ग्रहणासेवनाशिक्षाज्ञः सूरिभि सगच्छैः सार्थेन सह प्रस्थितः, गुर्वादेशादेकोऽन्नपानार्थं प्रत्यन्तग्रामे प्रविष्टः, तावता सार्थे चलिते गुरवोऽपि चेलुः, मुनिचन्द्रो गुरूणां विस्मृतः । अथागृहीतान्नपानः स सार्थस्य मार्गेण यान् दिङ्मूढो विन्ध्याटवी सिंहेभाद्याकीर्णामाप । तां भ्रमंस्तृट्क्षुत्क्षामकुक्षिस्तृतीयेऽह्नि स शुष्कोष्ठकण्ठतालुर्वृक्षच्छायायां मूर्छया पतन् चतुर्भिर्गोपैः कृपया सिक्तो गोरसमिश्रदृत्यम्बुना, पायितश्च तत् , स्वस्थीभूतो नीतोऽसौ गोकुलं, प्रतिलाभितश्च शुद्धान्नपानैः, साधुनोक्तस्तेषां धर्मः, आदृतश्च तैर्भावात् , ततः प्रापितस्तैः स मुनिर्गुरुपाखें । अथ तमृर्षि मलाक्ताङ्गं वीक्ष्य तेषु द्वयोर्जुगुप्साऽभूत् । चत्वारोऽपि सम्यक्त्वादि लात्वा स्वर्ययुः । अकृतजुगुप्सयोः कथाऽग्रेतने इषुकारीयाध्ययने वक्ष्यते । यौ तु जुगुप्सकौ तौ स्वर्गाच्च्युत्वा दशार्णदेशे विप्रकुले दासो भूतौ । मृत्वा कालिञ्जरेऽद्रौ मृगौ जातौ । ततः शुष्कगङ्गातीरे हंसौ, ततः काश्यां चण्डालेशस्य चित्रसम्भूताख्यौ पुत्रौ जातौ । तत्र नमुचिर्विप्रोऽन्तपुरघर्षणकोपाद्राज्ञा मारणायाऽपि मातङ्गेशस्य तत्पितुः, तेन स उक्तश्चेन्मत्सुतौ सर्वकलाज्ञौ विधत्से तत्त्वां जीवयामि, तेन तदाहृतं प्रारब्धं च तद्गृहेऽतिगुप्तस्थाने तत्पाठनं । ग्राहितौ तौ लक्षणगीताद्याः सर्वाः कलाः, स तु शुश्रूषाकारिणीं तदम्बां रमे । ज्ञातं तत् तत्पित्रा, स हन्तुं दध्यौ, ज्ञातं तत्ताभ्यां ज्ञापितं चास्मै उपाध्यायोऽयं नौ इति । अथ स नष्टः प्राप्तो गजपुरं, कृतश्च स सनत्कुमारचक्रिणा मन्त्रीति । अथ चित्रसम्भूतौ स्वसद्गीतकलाक्षिप्तस्त्रीजनौ, अत्यासक्तिहेतुत्वात्त्याजितस्पृश्याऽस्पृश्यरीति, जनेन राज्ञे उक्तौ विनाशितं पुरमाभ्यामिति राज्ञा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org