________________
१८८
श्रीउत्तराध्ययनदीपिकाटीका -१
खनथ, अयो लोहं दन्तैः खादथ, जाततेजसमग्नि पादैर्हथ, ये यूयं भिक्षुमेनं अवमन्यथाऽवधीरयथाऽनर्थफलत्वात् भिक्ष्वपमानस्य ॥ २६ ॥
यतः
आसीविसो उग्गतवो महेसी, घोरव्वओ घोरपरक्कमो य ।
अगणीव पक्खंद पयंगसेणा, जे भिक्खुअं भत्तकाले वह ॥२७॥ व्याख्या - आसीविष आसीविषलब्धिमान् शापानुग्रहक्षमः, यद्वाऽसीविष इवासीविषो, यथा हि तमवजानानो मृत्युमाप्नोति, एवमेनमप्यवजानतामवश्यं मृतिः स्यात्, यतोऽयमुग्रतपाः, महान् स्वर्गाद्यपेक्षया मोक्षस्तमिच्छतीति महदेषी महर्षिर्वा, घोरतो घोरपराक्रमश्च । अग्नि, वा इवार्थे भिन्नक्रमश्च ततः प्रस्कन्दथेव आक्रामथेव, इवार्थस्य गम्यत्वात्, पतङ्गानां शलभानां सेनेव सन्ततिरिव, यथासौ तत्र पतन्त्याशु म्रियते, एवं भवन्तोऽपि । ये यूयं भिक्षुकं भक्तकाले, तत्र दीनादेरवश्यं देयमिति शिष्टसमये, केवलं न यच्छथेति न, किन्तु वध्यथ ताडयध्वमिति ॥ २७॥
1
एवं तेषां तन्माहात्म्यं निवेद्य कृत्योपदेशमाह
सीसेण एवं सरणं उवेह, समागया सव्वजणेण तुम्हे ।
जइ इच्छह जीवियं वा धणं वा, लोयं पि एसो कुविओ डहिज्जा ॥२८॥
व्याख्या - शीर्षेण एतं मुनिं शरणमुपेत ? शिरः प्रणामपूर्वं 'अयं नः शरणमिति' प्रपद्यध्वं ? समागता मिलिताः सर्वजनेन यूयं, यदीच्छत जीवितं धनं वा, नास्मिन् कुपिते जीवितादिरक्षाक्षममन्यच्छरणमस्ति किमित्येवमत आह- लोकमपि विश्वमप्येष कुपितो दहेत् ॥२८॥
अथ तस्याः पतिर्यत्करोति तदाह
अवहेडियपिट्ठिसउत्तमंगे, पसारियाबाहुअकम्मचिट्ठे | णिब्भेरियच्छे रुहिरं वमंते, उड्डूंमुहे निग्गयजीहनित्ते ॥२९॥
व्याख्या - अवहेठितानि अधोनामितानि (पाठान्तरे - अवकोटितानि अधस्तादामोटितानि) 'पिट्ठि'त्ति पृष्ठिं यावत् सन्ति शोभनानि उत्तमाङ्गानि येषां ते अवहेठितपृष्टिसदुत्तमाङ्गाः, प्रसारिता बाहवो येषां ते तथा, कर्माण्यग्नौ समित्प्रक्षेपणादीनि तद्विषया चेष्टा येषां न ते तथा, ततः कर्मधारये प्रसारिबाह्वकर्मचेष्टास्तान् । 'णिब्भेरियच्छे' त्ति प्रसारितान्यक्षीणि येषां ते प्रसारिताक्षास्तान्, रुधिरं वमतः, उर्ध्वमुखान् निर्गतजिह्वानेत्रान् ॥२९॥
Jain Education International 2010_02
"
For Private & Personal Use Only
www.jainelibrary.org