________________
श्रीउत्तराध्ययनदीपिकाटीका-१ महानसिकाः ऋत्विजो वा, अध्यापकाः पाठकाः, ते वा, उभयत्र वा विकल्पे । सहेति युक्ताः खण्डिकैश्छात्रैः, एनं श्रमणं दण्डकेन वंशयष्ट्यादिना, फलेन बिल्वादिना हत्वा, यद्वा दण्डेन कूर्परघातेन, फलेन च मुष्टिप्रहारेणेति वृद्धाः, ततश्च कण्ठे गले गृहीत्वा स्खलयेयुनिष्कासयेयुः, 'जो'त्ति वचनव्यत्ययाद् ये अभिघातेन निष्कासने शक्ताः, णं वाक्यालङ्कारे ॥१८॥
ततश्च
अज्झावयाणं वयणं सुणित्ता, उद्धाइया तत्थ बहू कुमारा । दंडेहिं वेत्तेहिं कसेहिं चेव, समागया तं इसि तालयंति ॥१९॥
व्याख्या-अध्यापकानामेकत्वेऽपि पूज्यत्वाद्बहुवचनं, वचनं श्रुत्वा उद्धाविता वेगेन धावितास्तत्र यत्रासौ मुनिरस्ति, बहवः कुमारा द्वितीयवयोवर्तिनश्चात्राद्याः, ते अहो क्रीडनकमागतमिति दण्डैर्वंशदण्डाद्यैत्रैर्जलवंशैः, कशैर्वध्रविकारैः, चः समुच्चये, एव पूत्तौं समागता मिलितास्तमृर्षि ताडयन्ति घ्नन्ति ॥१९।।
तदा चरन्नो तहिं कोसलियस्स धूया, भद्द त्ति नामेण अणंदियंगी । तं पासिया संजय हम्ममाणं, क्रुद्धे कुमारे परिनिव्ववेइ ॥२०॥
व्याख्या-तदा च राज्ञस्तत्र यज्ञवाटके, कोशलायां भवः कौशलिकस्तस्य दुहिता भद्रेति नाम्नी अनिन्दिताङ्गी चार्वङ्गी तं हरिकेशबलं दृष्ट्वा, संयतं तस्यामप्यवस्थायां हिंसादेः सम्यगुपरतं, हन्यमानं दण्डाद्यैः क्रुद्धान् कुमारान् परिनिर्वापयति उपशमयतीति ॥२०॥
सा च तान्निर्वापयन्ती तस्य माहात्म्यमतिनिस्पृहतां चाहदेवाभिओगेण निओइएणं, दिन्ना मु रन्ना मणसा न झाया । नरिंददेविंदऽभिवंदिएणं, जेणाम्हि वंता इसिणा स एसो ॥२१॥
व्याख्या-देवस्याभियोगेन बलात्कारेण नियोजितेन व्यापारितेन दत्तास्म्यहं यस्मै राज्ञा, तथा अपेर्गम्यत्वान्मनसापि तेनाहं न ध्याता, च(?) नरेन्द्रदेवेन्द्राभिवन्दितेन येनास्म्यहं वान्ता त्यक्ता ऋषिणा, स एष मुनिरस्ति, युष्माभिर्यः कदर्थयितुमारब्धः, ततोऽसौ न कदर्थयितुमर्हः ॥२१॥
इयमर्थं समर्थयतिएसो हु सो उग्गतवो महप्पा, जिइंदिओ संजओ बंभयारी । जो मे तया णेच्छति दिज्जमाणां, पिउणा सयं कोसलिएण रन्ना ॥२२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org