________________
१५६
श्रीउत्तराध्ययनदीपिकाटीका-१ कंदादिसचित्तो, हेछिल्लाणं तु होइ आहारो । बिइयाणं च अचित्तो, तइयाणं सुक्कसेवालो ॥१६॥ [उत्त.नि./गा.२९८ ] तं पासिऊण इड्डिं, गोयमरिसिणो तिवग्गावि । अणगारा पव्वइया, सपरिवारा विगयमोहा ॥१७॥ [उत्त.नि./गा.२९९] अनगारा अगृहाः, भाविनिभूतबद्धाः, प्रकर्षेण व्रजिता गताः मिथ्यात्वादिभ्यो
निर्गताः
एगस्स खीरभोयणहेऊ नाणुप्पया मुणेयव्वा । एगस्स य परिसादसणेण, एगस्स य पयाहिएण जिणंमि ॥१८॥[ उत्त.नि./गा.३०० ] 'नाणुप्पया' ज्ञानोत्पत्तिः, ‘पयाहिणं' प्रदक्षिणां कृत्वाकेवलिपरिसं तत्तो, वच्चंता गोयमेण ते भणिया । इह एह वंदह जिणं, कयकिच्च जिणेण सो भणिओ ॥१९॥ [ उत्त.नि./गा.३०१] कृतकृत्याः केवलित्वादेते इति जिनेन स गौतमोऽभाणि*सोऊण तो अरहो, ओहियएणं गोयमो वि चिंतेइ । नाणं मे नो उप्पज्जइ, भणिओ य जिणेण से ताहे ॥२०॥ [ उत्त.नि./गा.३०२ ] चिरसंसटुं चिरपरिचियं च, चिरमाणुगयं च मे जाण । देहस्स य भेयंमि, दोण्णि वि तुल्ला भविस्सामो ॥२१॥ [उत्त.नि./गा.३०३]
मम चिरसंसृष्टं प्रभूतकालं स्वस्वस्यादिसम्बन्धेन प्राग्भवेषु सम्बन्धं चिरपरिचितं प्राग्भवेषु देवलोकेषु चानन्तरमेव चिरमनुगतं अस्मदाशयानुवर्तिनमात्मानं जानीहि ! इति मा त्वमधृति कृथाः
जह मन्ने एयमटुं, अम्हे जाणामो खीणसंसारा । तह मन्नए तमटुं विमाणवासी वि जाणंति ॥२२॥ [ उत्त.नि./गा.३०४]
त्वं एवं मन्यसे यथा क्षीणसंसारा एतं ज्ञानप्राप्तिरूपमर्थं वयं जानीमः, तथा त्वं मन्यसे विमानवासिनोऽपि जानन्ति, एवं केवलिनां देवानामपि समं तवेष्टं, अहो ते विवेक इत्युपालब्धः
जाणगपुच्छं पुच्छड्, अरहा किर गोयमं पहितकित्ती । किं देवाणं वयणं, गज्झि आओ जिणवराणं ॥२३॥ [ उत्त.नि./गा.३०५ ]
* सोऊण तं अरहओ हियएणं गोयमोऽवि चिंतेइ । इति पाठ: उत्त. नि. प्रतौ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org