________________
दशमं द्रुमपत्रकनामाध्ययनम्
ऋषभस्य भरतपित्रोः त्रैलोक्यप्रकाशकनिर्गतयशसः, निर्गतं विस्तृतं, यो गिरि आरुह्य प्रतिमां नैषेधिकी मां वा वन्दते, चरमशरीरी तु सः साधुः
साहुं संवासेइ अ, असाहुं न किर संवसावेई ।
अह सिद्धसंवओ( पव्वओ), सो पासे वेयड्डसिहरस्स ॥७॥ [ उत्त.नि./गा.२८९] साधु संवासयति दिवा रात्रौ वा स्थित्यै । संहृतोऽपि ऋषिरचरमतनुस्तत्र न तिष्ठति ।
चरिमसरीरो साहू, आरुहई णगवरं पायचारेण । रोहइ न अण्णो त्ति, कासीय तहिं जिणवरिंदो ॥८॥ [उत्त.नि./गा.२९० ] एतत्तूदाहरणं । सोऊण तं भगवंतो, गच्छइ तहिं गोयमो पहितकित्ती । आरुहइ तं नगवरं, पडिमा तो वंदइ जिणाणं ॥९॥ [उत्त.नि./गा.२९१] तं अर्हत उपदेशं श्रुत्वा देवेभ्यो वा अह आगओ सपरिसो, सव्विड्डिए तहिं तु वेसमणो । वंदित्तु चेइयाई, अह वंदइ गोयमं भयवं ॥१०॥ [ उत्त.नि./गा.२९२] अह पुंडरीयणायं, कहेइ तेहिं गोयमो पहियकित्ती । दसमस्स य पारणए, पव्वावेसीअ कोडिण्णं ॥११॥ [उत्त.नि./गा.२९३] कोडिन्नादीन् प्रावाजयत तस्स य वेसमणस्स, परिसाए सुरवरो पयणकमो । तं पुंडरीयनायं, गोयमकहियं निसामेइ ॥१२॥ [उत्त.नि./गा.२९४ ] घित्तूण पुंडरीयं, वग्गुविमाणाओ सो चुओ संतो । तुंबवणे धणगिरिस्स, अज्जसुनंदासुओ जाओ ॥१३॥ [उत्त.नि./ गा.२९५ ] सामानिकसुरः पुण्डरीकाध्ययनं मुखपाठे गृहीत्वा दिण्णे कोडिण्णे य, सेवाले चेव होइ तइएओ। इक्किक्कस्स य तेसिं, परिवारो पंचपंचसया ॥१४॥ [ उत्त.नि./गा.२९६ ] हिछिल्लाण चउत्थं, मज्झिल्लाणं तु होइ छटुं तु । अट्ठममुवरिल्लाणं, आहारो तेसिमो होइ ॥१५॥ [उत्त.नि./गा.२९७ ]
* अत्र स्थाने - चरिमसरीरो साहू, आरुहइ नगवरं न अन्नोत्ति ।
___ एयं तु उदाहरणं कासीअ तहिं जिणवरिंदा [उत्त.नि./गा.२९०]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org