________________
दशमं द्रुमपत्रकनामाध्ययनम् ॥
चरणनिश्चलता चानुशासनात् स्यादिति दशमं दुमपत्रकाख्याध्ययनं गौतममुद्दिश्यश्रीवीरोक्तमाह
"
पृष्ठम्पायां शालो राट्, तस्य भ्राता महाशालो युवराट् तयोः स्वसा यशोमती, तद्भर्त्ता पिठरस्तयोः सुतो गागलिः, तत्र सुभूमिभागोद्याने श्रीवीरः समवासार्षीत्, शालो धर्मं श्रुत्वा विरक्तो महाशालमूचे त्वं राज्यं लाहि ? अहं संयमं लायामि, सोऽपि प्रबुद्ध - स्तन्नैच्छत् । ततो गागलिं भागिनेयं काम्पील्यादाहूय स्वपदेऽभिषिच्य शालमहाशाल गागलिकृतदीक्षामहौ दीक्षितौ जातौ चैकादशाङ्गिनौ, यशोमती श्रमणोपासका जाता । शालमहाशालाभ्यां सहाऽर्हन् विहरन्नन्यदा राजगृहे समवसृतस्ततश्च चम्पां प्रति प्रस्थितः, ताभ्यां विज्ञप्त आवां भवदादेशात् पृष्ठिचम्पां यावश्चेत् कोऽपि तत्र बुद्ध्येत सम्यक्त्वं वा लभेत। स्वामी लाभाद् गौतमेन सह तौ प्रैषीत् । स्वामी चम्पां प्राप्तः, ते च पृष्ठिचम्पां, गालिः पिठरयशोमतीभ्यां सह तान् वन्दमानः श्रीगौतममोक्तधर्माद्बुद्धः पुत्रं राज्ये निवेश्य मातृपितृभ्यां सह दीक्षां जग्राह । गौतमस्तानादाय चम्पामचालीत् । शालमहाशालयोः पथि व्रजतोर्गागल्यादिदीक्षाहर्षेण, गागल्यादीनां त्वमूभ्यां वयं तारिता इति शुभध्यानात् केवलं जातं । पञ्चाप्युत्पन्नकेवलज्ञानाश्चम्पां प्राप्ताः, स्वामिनं प्रदक्षिणय्य केवलिसभायामासीनाः । गौतमोऽर्हन्तं नत्वा तानूचे, भो अर्हन्तं वन्दध्वं ! स्वाम्यूचे गौतम मा केवलिन आशातय ! सोऽक्षामयत् संवेगाच्च दध्यौ किमहं सिद्धि नाप्स्यामि ?
इतो यो भूमिगोऽष्टापदमारुह्य देवान्नमेत् स तद्भवे सिद्ध्यतीति देवालापं श्रुत्वा तत्र देवान्नंतुं स स्वामिनं पप्रच्छ । स्वाम्यपि तदाशयं ज्ञात्वाऽस्य स्थैर्यार्थं तापसबोधार्थमनुमेने, यथा सुखं देवानुप्रिय इति, सोऽर्हन्तं नत्वा तपः शक्त्या चलन् पादचारेणाष्टापदं गतः, इतः कोडिन्नदिन्नसेवालनामानस्त्रयस्तापसाः पञ्चपञ्चतापसशतसहिता अष्टापददेवनत्या तद्भव - सिद्धिकताप्रवादं श्रुत्वाऽष्टापदमारोक्ष्याम इति दध्युः, कोडिन्नः सतन्त्रश्चतुर्थं कृत्वा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org