________________
नवमं नमिप्रव्रज्याध्ययनम्
व्याख्या -अपोह्य त्यक्त्वा ब्राह्मणरूपं च विकृत्येन्द्रत्वं वन्दतेऽभिष्टुवन्नाभि
,
मधुराभिः श्रुतिसुखाभिर्वाग्भिः ||५५ ||
तद्यथा
अहो ते निज्जिओ कोहो, अहो ते माणो पराजिओ । अहो ते निरक्किया माया, अहो लोहो वसीकओ ॥ ५६ ॥
अत एव -
,
व्याख्या - अहो इति विस्मये, 'ते' इति त्वया सर्वत्र गम्यं । निराधिक्येन जितो निर्जितः क्रोधः, यतस्त्वमनमन्नृपनामनप्रेरणयापि न क्षुब्धः, अहो ते मानोऽहङ्कारः पराजितः, मन्दिरं दह्यते इत्याद्युक्तेऽपि कथं मयि जीवतीदम्' इति नाहङ्कृतवान् । अहो ते माया निराकृताऽपास्ता, यतस्त्वं वैर्यपायपातहेतुषु प्राकाराट्टालकोच्छूलकादिषु निःकृतिहेतुकेष्वामोषिच्छेदनादिषु च मनो न चक्रे । अहो ते लोभो वशीकृतो नियत्रितः, यतस्त्वं हिरण्यादि वर्द्धयित्वा गच्छेत्युक्तोऽपीच्छाया आकाशसमत्वमेव जगौ ॥५६॥
अहो ते अज्जवं साहू, अहो ते साहु मद्दवं ।
अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ॥५७॥
व्याख्या - अहो 'ते' तवार्जवमृजुत्वं मृदुक्तावुत्तरदत्वात् साधु शोभनं, अहो 'ते' तव साधु मार्द्दवं मृदुत्वं मदागमेऽपि सविलम्बत्वात्, अहो ते उत्तमा क्षान्तिः दुर्भाषणेऽपि समत्वात् । अहो ते मुक्तिर्निर्लोभतोत्तमा, देहेऽप्यममत्वात् । व्यत्ययनिर्देशस्त्वनानुपूर्व्यपि व्याख्याङ्गमिति कृत्वा ॥५७॥ गुणैः स्तुत्वा फलेन स्तौति
इहं सि उत्तमो भंते पिच्चा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ॥५८॥
१४९
Jain Education International 2010_02
व्याख्या - इह नृजन्मनि असि भवसि उत्तमो गुणान्वितत्वात् । हे भदंत पूज्य ! प्रेत्य परलोके भविष्यस्तुत्तमः, यतो लोकस्य चतुर्द्दशरज्ज्वात्मकस्योत्तममुपरिवर्त्ति लोकोत्तममुत्तमं स्वर्गाद्यपेक्षया प्रधानं, अथवा 'लोगुत्तममुत्तम' त्ति मः अलाक्षणिकः, ततो लोकस्य लोके वा उत्तमोत्तममतिप्रधानं स्थानं सिद्धिं गच्छसि, सूत्रत्वाद् गमिष्यसि, नीरजाः, निर्गतो रजसः कर्मणः ||५८||
For Private & Personal Use Only
www.jainelibrary.org