________________
नवमं नमिप्रव्रज्याध्ययनम्
१४५
शक्रः प्राह
एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नमि रायरिसिं, देविंदो इणमव्ववी ॥४१॥ व्याख्या-प्राग्वत् ।
उक्तो यज्ञादिसप्तमः ।७। अष्टमं गार्हस्थ्यमाह-इत्थं जिनधर्मस्थैर्य निश्चित्याथ तस्य प्रव्रज्यादाढ्य परीक्षते
घोरासमं चइत्ताणं, अन्नं पत्थेसि आसमं ।
इहेव पोसहरओ भवाहि मणुयाहिवा ॥४२॥ व्याख्या-घोरो दुरनुष्ठेय आश्रमो गार्हस्थ्यं तस्यैवाल्पसत्त्वैर्दुःकरत्वात् , यत आहुः
गृहाश्रमसमो धर्मो, न भूतो न भविष्यति ।
पालयन्ति नराः शूराः, क्लीबा: पाखण्डमाश्रिताः ॥१॥ [ ] तं त्यक्त्वा अन्यं कृषिपशुपालादिअशक्तकातरजनाश्रितं प्रार्थयसे आश्रमं प्रव्रज्यारूपं, नेदं क्लीबसत्त्वाचरितं त्वादृशाह, इहैव गृहाश्रमे स्थितः, पोषं धर्मपुष्टिं यो धत्ते, एवंविधोऽष्टम्यादितिथिक्रियमाणव्रतविशेषस्तत्र रतः पौषधरतो भव ! अणुव्रताधुपलक्षणमेतत् । अस्योपादानं पोषधदिनेष्ववश्यं भावतस्तपोऽनुष्ठानख्यापकं । यत आह सिद्धसेनः
सर्वेष्वपि तपो योगः, प्रशस्तः किल पर्वसु ।
अष्टम्यां पञ्चदश्यां च, नियतः पौषधं वसेत् ॥१॥[ ] इति हे मनुजाधिप । अत्र घोरपदेन हेतुराक्षिप्तः, यद्यद् घोरं तत्तद्धर्मार्थिनाऽनुष्ठेयं, यथाऽनशनादि, तथा चायं गृहाश्रमः ॥४२।। नमिः प्राह
एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नमी रायरिसी, देविंदं इणमव्ववी ॥४३॥ व्याख्या-प्राग्वत् ।
मासे मासे उ जो बालो, कुसग्गेणं तु भुंजइ ।
ण सो सुयक्खाय धम्मस्स, कलं अग्घइ सोलसिं ॥४४॥ व्याख्या-[मासे मासे]तुः इह अग्रे चैवकारार्थः, यो बालोऽविवेकः कुशा
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org