________________
नवमं नमिप्रव्रज्याध्ययनम्
१३९ ___ व्याख्या-बहु, खुः निश्चये, मुनेर्भद्रं श्रेयः सुखं वा, अनगारस्य भिक्षोः, सर्वतो बाह्यादान्तराच्च परिग्रहात् , यद्वा स्वजनात् परिजनाच्च विप्रमुक्तस्य, एक एवाहमित्यन्तं निश्चयं एकान्तमनुपश्यतश्चिन्तयतः ॥१७॥
एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नमि रायरिसिं, देविंदो इणमव्ववी ॥१७॥ व्याख्या-प्राग्वत् । उक्तो द्वितीयोऽग्निरक्षाप्रश्नः ।२। अथ दुर्गाधुक्तिः, शक्रः प्राह
पागारं कारइत्ताणं, गोपुरट्टालगाणि य ।।
उसूलगसयग्घीओ, तओ गच्छसि खत्तिया ॥१८॥ व्याख्या-प्रकुर्वन्ति धूलीष्टकाद्यैरमुमिति प्राकारस्तं कारयित्वा, गोपुराट्टलकानि च, गोपुराणि प्रतोलीद्वाराणि, अर्गलाकपाटादि च, अट्टालकानि प्रकाराकोष्टकोपपरिवर्तीनि स्थानानि, 'उसूलग'त्ति खातिकाः, परबलतापार्थमुपरिच्छादितगतॊ वा, 'सयग्घीउ'त्ति शतघ्यो यन्त्रभेदाः, तत एवं सर्वं निराकुलीकृत्य गच्छसीति गच्छ ? हे क्षत्रिय ! हेरूपलक्षणं चेदं। स चायं यः क्षत्रियः स्यात् स पुररक्षां प्रत्यवहितो यथोदितोदयादिः, क्षत्रियश्च भवान् । शेषं प्राग्वत् ॥१८॥
एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नमी रायरिसी, देविंदं इणमव्ववी ॥१९॥ व्याख्या-प्राग्वत् । नमिराह
सद्धं नगरं किच्चा, तवसंवरमग्गलं ।
खंतीणिउणपागारं, तिगुत्तं दुप्पहंसयं ॥२०॥ व्याख्या-श्रद्धां तत्वरुचिरूपां अशेषगुणाधारतया नगरं कृत्वा, तथा प्रशमसंवेगादीनि च गोपुराणि कृत्वा, तपोऽनशनादि बाह्यं, तत्प्रधानः संवर आश्रवनिरोधस्तपःसंवरस्तं मिथ्यात्वादिदुष्टनिवारकत्वेनार्गलः परिघस्तत्प्रधानं कपाटमप्यर्गला । ततोऽर्गलां अर्गलाकपाटं कृत्वा, शान्ति क्षमा, निपुणं शत्रुरक्षणे श्रद्धाविरोध्यनन्तानुबन्धिकोपादिरोधितया प्राकारं शालं कृत्वा, एवं मानादिनिरोधान्मार्दवादींश्च शालान् कृत्वा,
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org