________________
नवमं नमिप्रव्रज्याध्ययनम्
ततश्च
मिहिलं सपुरजणवयं, बलमोरोहं च परियणं सव्वं । चिच्चा अभिक्खितो, एगंतमहिट्ठिओ भयवं ॥४॥
व्याख्या - मिथिला नगरीं सपुरजनपदां, सह नरैरन्यनगरैर्जनपदेन च वर्त्तते या सा तां, बलं हस्त्यश्वादिचतुरङ्गं, अवरोधं चान्तःपुरं, परिजनं सर्वं त्यक्त्वाऽभिनिःक्रान्तः प्रव्रजितः । एकोऽद्वितीयः कर्मणामन्तो यस्मिन्नित्येकान्तो मोक्षस्तमधिष्ठितस्तदुपायसम्यग्दर्शनाद्यासेवनात् आश्रितः, यद्वा एकान्तं द्रव्यतो विजनमुद्यानादि, भावतस्तु
एकोऽहं नास्ति मे कश्चिन्, न चाहमपि कस्यचित् । न तं पश्यामि यस्याहं, नासौ दृश्योऽस्ति यो मम ॥१॥ [ ]
एक एवाहमित्यन्तो निश्चयस्तमाश्रितः, भगवान् धैर्यवान् श्रुतवान् ॥४॥
तदा च
कोलाहलगभूयं, आसी मिहिलाए पव्वयंतंमि । तइया रायरिसिंमि, नमिम्मि अभिनिक्खमंतंमि ॥५॥
व्याख्या- कोलाहलः क्रन्दितादिकलकलः स एव कोलाहलकः, स भूतो जातो यस्मिन् तत्कोलाहलकभूतं सर्वं विहारारामादि, तदाऽासीदभूत् मिथिलायां, प्रव्रजति दीक्षां गृह्णाति । राज्यावस्थायामपि ऋषिरिव ऋषिः क्रोधादिषड्वर्गजयात्, तथा च राजनीति:
कामः क्रोधस्तथा लोभो, हर्षो मानो मदस्तथा ।
षड्वर्गमुत्सृजेदेनं, तस्मिंस्त्यक्ते सुखी नृपः ॥१॥ []
तस्मिन् राजर्षौ नौ गृहात् कषायादिभ्यो वा निःक्रामति निर्गच्छति ॥५॥
पुनराह -
अब्भुट्ठियं रायरिसिं पव्वज्जाद्वाणमुत्तमं ।
सक्को माहणरूवेण इमं वयणमव्ववी ॥६॥
१३५
,
Jain Education International 2010_02
व्याख्या - अभ्युत्थितं अभ्युद्यतं राजर्षि, प्रव्रज्यैव स्थानमाश्रयो ज्ञानादिगुणानां प्रव्रज्यास्थानं, तत्प्रतीति, उत्तमं श्रेष्ठं । शक्रो ब्राह्मणस्य रूपेण वेषेणागत्य इदं वक्ष्यमाणं वचनमब्रवीत् ॥६॥
For Private & Personal Use Only
www.jainelibrary.org