________________
नवमं नमिप्रव्रज्याध्ययनम्
१३१ मरिष्यति, ततोऽपत्यदानेन त्वं प्रसीद ? विद्याभृदूचे मां पतीकुरु ? येन ते यथेष्टं कुर्वे । अन्यच्च गन्धारदेशे रत्नपथपुरे मणिचूडविद्याधरराट्कमलावतीराज्ञीपुत्रोऽहं मणिप्रभः, मत्पिता द्वयोः श्रेण्यो राज्यं प्रपाल्य त्यक्तभोगो मां च राज्ये संस्थाप्य चारणर्षेः पार्वे प्राव्राजीत् । मया तन्मुनिवन्दनाय याता त्वं दृष्टा, अथ त्वं सर्वविद्याधरीणां स्वामिनी भव ! ततस्तेन तत्पुत्रवा" पृष्टा प्रज्ञप्तीविद्योवाच, अस्याः पुत्रमश्वहृतो मिथिलापतिरपुत्रः पद्मरथराजा कदलीगृहाल्लात्वा निजपुष्पमालायै महिष्यै ददौ, सुतोत्सवश्च तेन चक्रे । अथ तमुदन्तं मदनरेखायै कथयित्वा स जगौ त्वं मा खेदीः, ते सुतः सुखेऽस्ति । अथ त्वं मया सह सुखं भुक्ष्व ! सा दध्यौ हा किं मयाथ कर्त्तर्व्यम् ।
कामग्रस्तो जीवः, कार्याऽकार्यं न वेत्ति गुणदोषौ ।
इहपरलोकविरुद्धो, जनापवादं न चिन्तयति ॥१॥ तत उपायं कुर्वे, इति विचिन्त्य तयोक्तं त्वं मां नन्दीश्वरे लाहि ? ततस्त्वदिष्टं करिष्यामि ।
___ अथ स तां नन्दीश्वरं नीत्वा ऋषभचन्द्राननवर्द्धमानवारिषेणाख्यदेवानवन्दयत् , पितृमुनि मणिचूडं च । तद्देशनया प्रतिबुद्धेन तेन मणिप्रभेण सा मदनरेखा क्षमायाचनपूर्वकं निजस्वसृत्वेन प्रतिपन्ना सर्वा अन्याः स्त्रियश्चापि । अथ मदनरेखया निजसुतसम्बन्धं पृष्ट ऋषिरूचे-जम्बूद्वीपे पूर्वविदेहे पुष्कलावतीविजये मणितोरणपुरे अमिततेजाश्चत्र्यासीत् । प्रिया सुव्रता, पुत्रौ च पुष्पशिखरत्नशिखौ । तौ चतुरशीतिपूर्वलक्षराज्यं कृत्वा भवोद्विग्नौ चारण[पान्ते प्रव्रज्य षोडशपूर्वलक्षाणि च प्रव्रज्यां प्रपाल्यायुःक्षयेऽच्युतकल्पे सामानिकसुरौ द्वाविंशतिसागरायुषौ भूत्वा धातकीखण्डभरताः हरिषेणहरेः समुद्रदत्ताकुक्ष्युद्भवौ सागरदेव-सारदत्ताख्यौ पुत्रौ जातौ । असारं राज्यं ज्ञात्वा द्वादशार्हत्सुव्रततीर्थे गुरुपायें दीक्षां गृहीत्वा निष्क्रान्तौ, तृतीयाहे विद्युत्पातान्मृतौ महाशुक्रे सप्तदशसागरायुषौ सुरौ भूत्वाऽत्र द्वाविंशनेम्यर्हत्केवलमहं कर्तुं गतौ, पप्रच्छतुश्च प्रभो आवां च्युत्वा क्वोत्पत्स्यावः ? अर्हतोक्तं अत्रैव भरते मिथिलायां जयसेननृपस्यैक: पद्मरथः पुत्रोऽन्यश्च सुदर्शनपुरे युगबाहु-मदनरेखयोर्नमिः पुत्रो भावी । तत् श्रुत्वा तौ गतौ । आदावेकश्च्युत्वा मिथिलायां जयसेन-वनमालयोः सुतः पद्मरथऽभूत् , पिता च तस्मै यौवनस्थाय राज्यं दत्वा प्राव्राजीत् । तस्य पद्मरथस्य च पुष्पमालाभिधाना राज्ञी बभूव । एवं काले द्वितीयो देवस्त्वत्पुत्रो जातः, अश्वहृतेन पद्मरथेनाटवीं प्राप्तेन भ्रमता दृष्ट्वा त्वत्पुत्रः प्राग्भवस्नेहादतिहृष्टेनात्तः, सैन्ये एते स गजारूढः पुरे गतः, पुष्पमालायै च तं सुतमदात् , जातं वर्धापनं, एवं स तत्र वर्द्धते ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org