________________
१२८
श्रीउत्तराध्ययनदीपिकाटीका-१
तत:
नारीसु नो पगिज्झिज्जा, इत्थीविप्पजहे अणगारे ।
धम्मं च पेसलं णच्चा, तत्थ ठवेज्ज भिक्खू अप्पाणं ॥१९॥ व्याख्या-नारीषु नो प्रगृह्येत् , प्रशद्व आदिकर्मणि, ततो गृद्धिमारभेतापि न, किं पुनः कुर्यात् !! स्त्रियो विविधैः प्रकारैः प्रकर्षेण जहाति त्यजतीति स्त्रीविप्रजहोऽनगारः, यद्वा स्त्रियो विप्रजह्यात् , पूर्वमत्र नारीग्रहणान्मानव्य एवोक्ताः, इह तु तिर्यग्देवसम्बन्धिन्योऽपि त्याज्या इत्युक्तम् । यद्वा उपदेशाद्वा पौनरुक्त्यम् । धर्ममेव च ब्रह्मचर्यादिरूपं, 'चः निश्चये', पेशलमिह परत्र चैकान्तहितत्वेनातिमानोज्ञं ज्ञात्वा तत्र धर्मे स्थापयेद्भिक्षुरात्मानं विषयाभिलाषनिषेघेन ॥१९॥
अध्ययनार्थं निगमयतिइइ एस धम्मे अक्खाए, कविलेणं च विसुद्धपन्नेण । तरिहिति जे उ काहिति, तेहिं आराहिया दुवे लोगु ॥२०॥ त्ति बेमि
व्याख्या-इत्येष धर्मो यतिधर्म आख्यातः, कपिलेनेत्यात्मानमेव निर्दिशति, पूर्वसङ्गतिकत्वादमी मद्वचनं प्रपद्यन्तां, चः पूर्ती, विशुद्धपज्ञेन तरिष्यन्ति भवाब्धि, ये, तुः पूर्ती, करिष्यन्ति अमुं धर्मं तैराराधितौ सफलीकृतौ द्वौ लोको, इहलोकपरलोको, इह महाजनार्च्यतया परत्र च शिवप्राप्त्या, इति समाप्तौ ब्रवीमीति प्राग्वत् ।
इति निर्लोभज्ञप्त्यै कापिलीयाध्ययनमष्टममुक्तम् ॥८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org