________________
१२०
श्रीउत्तराध्ययनदीपिकाटीका -१
ओमित्युक्त्वा सोऽशोकवनिकायामालोचयितुं गतो दध्यौ द्वादशरत्तिकारूपे माषद्वये स्वर्णे मार्गिते केवलं पुत्रपुष्पादि भावि, ततश्चतुरष्टौ षोडश वा तान् याचे तैश्चास्या मम च वासांसि कथं स्युरिति तच्छतं याचे । ते न चाभरणानि कथं स्युस्ततः सहस्रं याचे, तेन च भृत्ययानासनानि कथं स्युस्ततो लक्षं याचे । तेन च सौधोद्यानग्रामाकरदेशाश्वेभादि कथं स्यात् ? ततः कोटिं याचे, एवं लोभाब्धौ विसर्पति सति स दध्यौ, यदहं विप्रः पाठायात्रैतो दास्यां च लुब्धो लोभाब्धौ पतितो नरकादिक्लेशमाप्स्ये इति महासंवेगात्त्यक्तमानमायामोहममतामदमात्सर्यमन्मथादिभावः पञ्चमुष्टिकं लोचं कृत्वा सुरीदत्तवेषो राज्ञोऽग्रे एत्य स धर्मलाभं ददौ । राज्ञा तदसदृशं दृष्ट्वोचे भोः किमालोचि ? तेनोचे—
जहा लाहो तहा लोहो, लाहा लोहो य वड्डइ ।
दोमासकणयकज्जं, कोडीए वि न निट्ठियं ॥१॥ [ उत्त. अ. ८ / गा. १७ ] राजा कोटिमपि ददामीत्युक्त्वा कोटिमानाय्योचे गृहाणे मां मुञ्च व्रतं ? तेनोचे प्राप्तसन्तोष-स्याद्य मे कोट्यापि न कार्यमिति श्रुत्वा राजाऽहो महर्षे ! त्वं दुष्करकारीत्यमुं प्रशशंस । स चैवं कोटिं त्यक्त्वा श्रमणोऽभूत् । षण्मासान् छद्मस्थः क्षपितकर्मा केवली विहरन् श्रावस्तीराजगृहपुरान्तरष्टादशयोजनमानाटव्यां स्थितामिक्कटदासाख्यया बलभद्रमुख्यचौरपञ्चशर्ती पूर्वसङ्गतिकां बोधार्हां ज्ञात्वा तत्र गतः, चौरैदृष्ट्वा हेरिकोऽयमिति रुष्टैर्धृत्वा स निजसेनापतिपार्श्वे नीतः, तेनोचे मुञ्चत मुनिमेतं, तैरूचे खेलामोऽनेनेति चौरैरूचे साधो ! नृत्य ? सोऽवक् वादको युज्यते । तदा ते सर्वे तालानकुट्टयन्त । कपिलो भगवांश्च ध्रुवकमगायत्
अधुवे असासयंमि, संसारंमि दुक्खपउराए ।
किं नाम हुज्जतं कम्मयं, जेणाहं दुग्गइं न गच्छज्जा ॥१॥ व्याख्या - एतं ध्रुवकं सर्वत्र श्लोकान्तरे सोऽगायत्, ध्रुवकलक्षणं तु
जं गिज्जइ पुव्वं चिय, पुणो पुणो सव्वकव्वबन्धेसु ।
धुवयं तितमिह तिविहं, छप्पायं चउप्पयं दुपयं ॥ १ ॥ [ उ. ८।१ बृ.वृ.] अत्र केचिच्चौराः प्रथमश्लोकेन प्रबुद्धाः प्रावजन्, केऽपि द्वितीयगाथया, केऽपि तृतीयया, यावत्पञ्चशतान्यबुद्ध्यन्त । ध्रुवकव्याख्या चेत्थं - ध्रुव एकास्पदप्रतिबद्धो, न तथा, तस्मिन्नध्रुवे, क्षेत्रतो नवनवक्षेत्रस्पर्शित्वादस्थिरे, एवमप्यशाश्वते कालतोऽप्यनित्ये, शश्वद्भवनाच्छास्वतो, न तथाऽशाश्वतस्तस्मिन् अशाश्वतं हि राज्यादि, यतः
Jain Education International 2010_02
·
For Private & Personal Use Only
www.jainelibrary.org