________________
अष्टमं कापिलीयाध्ययनम् ॥
विषयत्यागः प्रागुक्तः, स च निर्लोभस्य स्यादित्यष्टममलोभत्वस्थापनाय कापिलीयाध्ययनमाह
कपिलात् समुत्थितमिदमिति कापिलीयं । ततः पूर्वम् कपिलकथा-कौशाम्ब्यां जितशत्रुराजा, तत्र चतुर्दशविद्यावान् काश्यपाख्यः पुरोधा अभूत् , राज्ञा तस्याद्भुतावृत्तिश्चक्रे, तस्य यशा भार्या, पुत्रः कपिलो जातः, काश्यपस्तदैव मृतः, तत्पट्टेऽन्यो द्विजोऽभूत्, सोऽश्वारूढश्छत्रे ध्रियमाणेऽन्वहं राजमार्गेऽयात् । तं भर्तुः पदे तथा दृष्ट्वा यशा प्रत्यहमरोदीत् । अन्यदा कपिलेन सा रोदनहेतुं पृष्टोचे त्वत्पिता सर्वविद्यावानासीत् , त्वं तु मूर्योऽभूरतस्त्वयि सत्यपि त्वत्पितुः पदमस्मै द्विजाय राज्ञा दत्तं । कपिलोऽवक् अहमपि तर्हि सविद्यः स्यां, सोचे वत्सात्र त्वां मत्सरेण कोऽपि न शिक्षायिष्यति, परं श्रावस्त्यां त्वत्पितुर्मित्रमिन्द्रदत्त उपाध्यायोऽस्ति, तत्र गत्वाधीष्व ! स तत्राऽगत् , स्वोदन्तमुक्त्वा तत्पाद्येऽध्यैष्ट । तत्र शालिभद्रेभ्य उपाध्यायगिरा कपिलं भोजनाच्छादनाद्यैरप्रीणयत् । तस्येभ्यस्यैका दासी नित्यं तस्मै भोजनं परिवेषयति । क्रमेण स परिहासशीलस्तया सह लग्नः, सा तमूचे त्वं मे प्रियः, परं न त्वत्पार्वे किञ्चिदपि धनमस्ति, ततोऽहं वस्त्राद्यर्थमन्यैः सह चेद्रमे, तदा त्वं मा रोषी:, अन्यथाहं तवैव ।
अन्यदा दासी महे समासन्ने सा दासी निशि निद्रामलभमाना तेन पृष्टोचे दासी मह एति मम तु पुष्पपत्रादिकृते द्रव्यं नास्ति । त्वयाऽकिञ्चनेन भर्ना सखीनां मध्ये मम विगोपो भावी । अथ स तत्स्नेहेनाधृतिं कुर्वंस्तयोचेऽधृति मा कार्षीः, अत्र धनो नामा श्रेष्ठी प्रातः पूर्वम् वर्धापयितुः स्वर्णमाषद्वयं दत्ते, त्वं पाश्चात्यरात्रौ सवेलं गत्वा तं वर्धापय ! सा तदुक्त्या मा प्राक् तत्रान्यो यायादिति सवेलमुत्थाय दक्षिणायै यान् मार्गे राजनरैरकालचारित्वाद्धृतो बद्ध्वा प्रातः प्रसेनजिन्नृपाग्रे नीतः, राज्ञा सा शान्त इव दृष्टः पृष्टो दास्युदन्तं यथास्थमूचे । ततो राज्ञा सत्यहष्टेनोक्तं यत्त्वं वदसि तद्ददे, स्वेष्टं याचस्व ?
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org