________________
षष्ठं क्षुल्लकनिर्ग्रन्थीयमध्ययम्
आभोगबकुशादीनां व्याख्या
आभोगे जाणतो, करेइ दोसं तहा अणाभोगे ।
मुलुत्तरेहिं संवुडो, विवरीय असंवुडो होइ ॥ ७ ॥ [ उ.नि.गा. २३७ वृ.भा. ]
संवृत्तं छन्नं मूलोत्तरगुणानां दोषकृत् ।
९९
अच्छिमुहमज्जमाणो, होइ अहासुहुमओ तहा बसो ।
पडिसेवणाकसाए, होइ कुसीलो दुहा एसो ॥८॥ [ उ.नि.गा. २३७ वृ.भा. ] अक्षि मुखं च मार्जयन्, पीहकादि स्फेटयन् क्षालयन् वा, शरीररजः स्फेटयन्, स्वकीर्त्तिवस्त्रादिऋद्धिकामः,
अथ कुशीलः प्रतिकूल, वितथा सेवनया कुत्सितं शीलमष्टादशसहस्रशीलाङ्गान्यस्येति कुशीलः ।
णाणे दंसणचरणे, तवे य अहसुहुमए य बोधव्वो । पडिसेवणाकुसीलो पंचविहे ऊ मुणेयव्व ॥ ९ ॥ [ उ.नि.गा. २३७ वृ.भा.] नाणाई उवजीव, अह सुहुमो अह इमो मुणेयव्वो ।
साइज्जंतो रागं, वच्चड़ एसो तवच्चरणी ॥१०॥ [ उ.नि.गा. २३७ वृ.भा. ] अयं तपश्चरणीति साद्यमानः स्तूयमानो रागं व्रजति ।
एमेव कसायंमि वि, पंचविहो होइ ऊ कुसीलो उ ॥
कोण विवज्जाइ, पउंजई एमेव नाणाई ॥ ११ ॥ [ उ.नि.गा. २३७ वृ.भा. ] एवमेव दंसणंमि वि, सावं पुण देइ ऊ चरित्तंमि ।
मणसा कोहाईणि, करेइ अह सो अहासहुमे ॥ १२ ॥ [ उ.नि.गा. २३७ वृ.भा. ] दर्शने सम्यक्त्वेऽपि सम्यक्त्वस्थापकशास्त्रे च क्रोधात् प्रवर्त्तते, शापं दत्ते, य एवं चारित्रे कुशीलः, एवं तपस्यपि च । अथ निर्ग्रन्थ उपशामकः क्षपको वा यथाख्यातचारित्री । स्नातकः केवली ।
तत्र पुलाकादयः पञ्च सर्वार्हत्तीर्थेषु स्युः, पुलाकबकुशप्रतिसेवना, कुशीलास्तीर्थे नित्यं, शेषास्तु तीर्थेऽतीर्थे वा, सर्वे भावतो निर्ग्रन्थलिङ्गे स्युः, “पुलाकबकुसपडिसेवणा, कुसीला उक्कोसेण तिदसपूव्वधरा " [ ] कषायकुशीलनिर्ग्रन्थौ चतुर्दशपूर्विणावपि । पुलाकस्य श्रुतं जघन्येन नवमपूर्वतृतीयाचारवस्तु, उत्कृष्टं नवपूर्वाणि, बकुशकुशीलनिर्ग्रन्थानां श्रुतं अष्टौ प्रवचनमातरः, अश्रुतः केवली स्नातकः, पञ्चानां मूलगुणानां निशाभोज्यषष्ठानां पराभियोगादन्यतरत् सेवमानः पुलाकः स्यात्, बहुशश्चित्रमहीधनोपकरणदन्तदार्व्यस्वर्णकीलिकादिपरोऽपि न मूलगुणभञ्जकः, उत्तरगुणदोषी तु स्यात्, प्रतिसेवनाकुशील:
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org