________________
षष्ठं क्षुल्लकनिर्ग्रन्थीयमध्ययम् ॥
अग्रे विंशत्तमस्य महानिर्ग्रन्थीयस्य वक्ष्यमाणत्वादिदं स्तोकनिर्ग्रन्थाचाररूपं लघुनिर्ग्रन्थीयं । तत्र निर्ग्रन्थशब्देन पञ्च निर्ग्रन्थाः स्युः, यथा
पलागबकुसकुसीला, नियंठसिणायगा य णायव्वा ।
एएसिं पंचण्ह वि, होइ विभासा इमा कमसो ॥१॥ [ उ.नि.गा. २३७ वृ.भा.] तत्र पुलाकः कणपलालं तद्वत् संयमेऽसारः,
होइ पुलाओ दुविहो, लद्धिपुलाओ तहेव इयरो य । लद्धिपुलाओ संघाइ-कज्जे इयरो य पंचविहो ॥२॥ णाणे दंसणचरणे, लिंगे अहसुहमए य नायव्वो ।
नाणे दंसणचरणे, तेसिं तु विराहण असारो ॥३॥ [उ.नि.गा. २३७ वृ.भा.] ज्ञानादीनां विराधनया असारः,
लिंगपुलाओ अण्णं, निकारणओ करेइ सो लिंगं ।।
मणसा अकप्पियाणं, निसेवओ होयहासुहुमो ॥४॥ [उ.नि.गा. २३७ वृ.भा.] बकुशः कर्बुरः, सरीरे उवकरणे वा, बाउसियत्तं दुहा समक्खायं ।
सुक्किलवत्थाणि धरे, देस सव्वे सरीरंमि ॥५॥ [उ.नि.गा. २३७ वृ.भा.] शरीरं उपकरणे भूषापरः सदा शुक्लवस्त्राणि मृक्षितपादत्राणदण्डकादि शोभायै धत्ते, देशतः स्तोकं, सर्वतस्तु बहु,
आभोग १ अणाभोग २, संवुड ३ मसंवुडे ४ अहासुहुमे ५ ।
सो दुविहो वि बउसो, पंचविहो होइ नायव्वो ॥६॥ [उ.नि.गा. २३७ वृ.भा.] १. ससैन्यचक्रिचूरकः । * पुलागबकुस......इत्यादि गाथाः उत्तराध्ययनियुक्ति- गाथा २३७ वृत्तौ आह च भाष्यकृत् इति
आख्याताः ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org