________________
श्रीउत्तराध्ययनदीपिकाटीका-१ त्वादिविशेषणानि ज्ञेयानि । समाकीर्णा व्याप्ता यक्षैर्देवैः, एवंविधा आवासा भवन्ति, प्राकृतत्वान्नपुंस्त्वनिर्देशः । अथ तत्र ते देवाः कथम्भूताः ? यशस्विनः ॥२६॥
व्याख्या-दीर्घायुषः सागरायुषः, ऋद्धिमन्तो रत्नादिसम्पदुपेताः, समिद्धा अतिदीप्ताः, कामोऽभिलाषस्तेन रूपाणि कामरूपाणि, तद्वन्तः कामरूपिणो विविधवैक्रियशक्त्यन्विताः, अनुत्तरेष्वपि विकरणशक्तेः सत्त्वात् । अधुनोपपन्नसङ्काशाः, अनुत्तरेषु हि वर्णद्युत्यादि यावदायुस्तुल्यमेव स्यात् । भूयःशब्दः प्राचुर्ये, प्रभूतादित्यदीप्तयो, नोकस्यैवादित्यस्य तादृशी द्युतिरस्ति ॥२७॥
ताणि ठाणाणि गच्छंति, सिक्खित्ता संयमं तवं ।
भिक्खाए वा गिहत्थे वा जे संतिपरिनिव्वुडा ॥२८॥ व्याख्या-तान्युक्तानि स्थानानि आवासात्मकानि गच्छन्ति, गताः गमिष्यन्ति च, केऽपि सौधर्मादिष्वपि यान्ति, कथं ? शिक्षित्वाऽभ्यस्य, संयम सप्तदशधा, तपो द्वादशधा, के ? भिक्षाका गृहस्था वा भावतो यतय एव, ये शान्त्योपशमेन परिनिर्वृता विध्यातकषायाऽनलाः, यद्वा ये केचन सन्ति विद्यन्ते परिनिर्वृता इति ॥२८॥ मरणे साधूनां लक्षणमाह
तेसिं सुच्चा सपुज्जाणं, संजयाणं वसीमओ ।
न संतसंति मरणंते, सीलवंता बहुस्सुया ॥२९॥ व्याख्या-तेषां भावभिक्षूणां श्रुत्वा उक्तरूपस्थानाप्तिमिति, सतां पूजार्हाणामिति सत्पूज्यानां, सती वा पूजा येषां ते सत्पूजास्तेषां संयतानां, 'वुसीमओ'त्ति वश्यवतां, न सन्त्रस्यन्ति नोद्विजन्ति मरणान्ते समुपस्थिते, के ? शीलवन्तश्चारित्रिणो बहुश्रुता विविधागमश्रुतिजलधियः, यतः
चरितो निरुपक्लिष्टो, धर्मो हि मयेति निर्वृतः स्वस्थः ।
मरणादपि नोद्विजते, कृतकृत्योऽस्मीति धर्मात्मा ॥१॥[ ] ॥२९॥ द्वे मरणे व्याख्याय शिष्योपदेशमाह
तुलिया विसेसमादाय, दयाधम्मस्स खंतिए ।
विप्पसीएज्ज मेहावी, तहाभूएण अप्पणा ॥३०॥ व्याख्या-तोलयित्वा परीक्ष्य स्वधृत्यादि, बालपण्डितमरणे च विशेषं, बाल
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org