________________
९०
श्रीउत्तराध्ययनदीपिकाटीका-१ सम्बन्धात् , अनर्थाय चेति । यस्यात्मनः सुहृदादेर्वा न कार्य, तस्मै निरर्थकमेव दण्डमारभते, पशुपालवत्-यथैकोऽजापालो मध्याह्नेऽजासु वने तटच्छायायां सुप्तासु स्वयं वंशदलेनाऽजाभक्षितकोलास्थिभिवटपत्राणि छेदयन् प्रायः सर्वमपि वटमच्छिद्रयत् । तदैकोऽरिहतराज्य: क्षत्रियस्तं वटं तथा दृष्ट्वा, गोपं च पृष्ट्वा, तत्तत्कृतं च ज्ञात्वा तस्मै धनं दत्वाऽवक् मम शत्रोरक्षिणी पातय? तेनापि तत् प्रतिपन्नं । तेन स पुरे नीत्वा राजाध्वासन्नगृहेऽस्थापि । इतस्तस्यारिदृपस्तन्मार्गेण निर्गतः, क्षत्रियकथनतश्च स तस्याक्षिणी पातयामास । पश्चात् स क्षत्रियो राजा जातो गोपमूचे वरं ब्रूहि ! तेनोक्तं मम तमेव ग्रामं देहि ! तेनापि तस्मै स दत्तः, तेन तत्रेक्षुतुम्ब्यो रोपिताः, निष्पत्तौ च स गुडेन सह तुम्बानि भक्षयन् जगौ
अट्टमट्ट पि सिक्खिज्जा, सिक्खियं न हु निप्फलं ।
अट्टमट्टपसाएण, खज्जए गुडतुंबयं ॥१॥ [उ.५/८ बृ.वृ.] एवं तेनाऽनर्थाय वटः, अर्थाय च नृपदृष्टी छिद्रिते । एवं दण्डमारभते, नत्वारम्भमात्र एव, किन्तु भूतग्रामं प्राणिवृन्दं विहिनस्ति हन्ति । एवं पञ्चगाथाभिदण्डत्रयव्यापार उक्तः ॥८॥
हिंसे बाले मुसावाइ, माइल्ले पिसुणे सढे ।
भुंजमाणे सुरं मंसं, सेयमेयं ति मण्णइ ॥९॥ व्याख्या-हिंसनशीलो हिंस्रो, बालोऽज्ञो, मृषावादी, मायी, पिशुनः परदोषोद्धट्टकः, शठो वेषविपर्यासादात्मानमन्यथा दर्शयति, मण्डिकचौरवत् । अत एव च भुञ्जानः सुरां मद्यं, मांसं च, श्रेयः प्रशस्ततरमेतदिति च मन्यते । भाषते च-"न मांसभक्षणे दोषो । न मद्ये न च मैथुने" || [द्वा.द्वा.७।९] इति ।।९।। तथा
कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु ।
दुहओ मलं संचिणइ, सिसुणागो व्व मट्टियं ॥१०॥ व्याख्या-कायेन मत्तो मदवान् गन्धगजवत् यतस्ततः प्रवृत्तिमान् , यद्वाऽहोऽहं बलवान् रूपवान् वेति चिन्तयन् , वचसा मत्तः स्वगुणान् ख्यापयन् , अहं सुस्वर इति गायन् वा, उपलक्षणत्वान्मनसा मत्तो मदाध्मातोऽहमवधारणशक्तिमानिति । वित्ते स्त्रीषु च गृद्धः, वित्ते गृद्ध इत्यदत्तादानी परिग्रही च, स्त्रीगृद्ध इति मैथुनासक्तः, इह विश्वे स्त्रियः सारमित्यूचानः, 'दुहओ'त्ति द्विधाभ्यां रागद्वेषाभ्यां, मलमष्टप्रकारकर्म सञ्चिनोति बध्नाति, क इव ? शिशुनाग इव अलस इव, यथाऽलसो मृत्तिकां चिनोति, स हि स्निग्धतनुर्बही रेणु
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org