________________
चतुर्थं प्रमादऽप्रमादाख्यध्ययनम्
व्याख्या-छन्दः स्वच्छन्दता, तन्निरोधेन तन्निषेधेन, यद्वा छन्दसा गुर्वनुमत्या निरोध आहारादित्यागः, छन्दो निरोधः, अथवा छन्दो वेद आगमः, छन्दसा आगमेन निरोध इन्द्रियादिनिग्रहस्तेन मोक्षं कर्मक्षयमुपैति, न तु सर्वथा जीवितं प्रत्यनपेक्षितया, तथा च
सव्वत्थ संजमं, संजमाउ अप्पाणमेव रक्खिज्जा ।
मुच्चइ अइवायाओ, पुणो वि सोही नयाविरई ॥१॥ [ओ.नि./गा.४७] अत्र दृष्टान्तमाह-अश्वो यथा शिक्षितो वल्गनोत्प्लवनधावनादिशिक्षां ग्राहितो, वर्म अश्वतनुत्राणं तद्धरणशीलः शिक्षितवर्मधारी, स्वातन्त्र्यं विना चलन् युद्धेऽरिभिर्न हन्येत, तन्मुक्तिमाप्नोति, स्वतन्त्रोऽश्वस्तु प्रथममशिक्षितो रणमाप्तस्तैर्हन्यते । अश्वदृष्टान्तोऽयं-राज्ञा द्वयोः क्षत्रिययोञवश्वौ दत्तौ शिक्षणार्थं पालनार्थं च, तत्रैकेनाश्वः कालार्हजवसादियोग्याशनेन पोष्यमाणो धावनलालनवल्गनाद्याः कला: शिक्षितः, परेण च कोऽस्मै जवसादिदातेति घरट्टेऽवाहि, अश्वार्थदत्तं राजधनं च स्वयं भुक्तं । रणकाले राज्ञ उक्त्या तावश्वावारुयैतौ, राज्ञोक्तौ च रणं प्रविष्टौ, पूर्वशिक्षितः सादिमनोऽनुवर्तमानोऽश्वो रणपारं प्राप्तः, द्वितीयस्त्वशिक्षितो गोधूमपेषणयन्त्रनियुक्त इव तत्रैव भ्रमन्नरिभिरशिक्षितोऽयमिति ज्ञात्वाऽश्ववारं हत्वात्तः, यथाद्याश्वस्तथा धर्मार्थ्यपि स्वातन्त्र्यहीनो मुक्तिमाप्नोति, अत एव च पूर्वाणि वर्षाणि इति, एतावदायुषामेव चारित्रत्वात् , चर । आगमोक्तक्रियां सेवस्व । अप्रमत्तो गुरुवशत्वादरं प्रमादपरिहर्ता, तस्मादप्रमादान्मुनिः क्षिप्रं मोक्षमुपैति ॥८॥
कोऽप्याह अन्ते एव क्रिया कार्या, तत आहस पुव्वमेवं न लभिज्ज पच्छा, एसोवमा सासयवाइयाणं । विसीयइ सिढिले आउयंमि, कालोवणीए सरीरस्स भेए ॥९॥
व्याख्या-यः प्रागप्रमत्तो न स्यात् , एवंशब्दस्य इवार्थत्वात् स पूर्वमिव पूर्वकालमिव न लभेत इच्छाजयेन छन्दो निरोधं पश्चादन्त्यकाले, एषोपमा इयं सम्प्रधारणा, यदुत पश्चाद्धर्म करिष्याम इति शाश्वतवादिनां निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यमानानां युज्येतापि, न तु बुबुदायुषां, तथा चोत्तरकालमपि छन्दो निरोधमप्राप्नुवन् विषीदति, शिथिले आत्मप्रदेशान्मुञ्चत्यायुषि, मनुष्यायुःकर्मणि कालेन मृत्युना स्वस्थितिक्षयसमयेनैवोपनीते उपढौकिते शरीरस्य भेदे पृथक्त्वे । अत आदितोऽपि न प्रमाद्यम् ॥९॥
प्रागिव पश्चादप्रमत्तता न स्यादित्याहखिप्पं न सक्केइ विवेगमेउं, तम्हा समुट्ठाय पहाय कामे । समिच्च लोयं समया महेसी, आयाण( अप्पाण)रक्खी व चरप्पमत्तो ॥१०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org