________________
तृतीयं चातुरङ्गीयमध्ययनम्
व्याख्या - भुक्त्वा मानुष्यकान् भोगान्, मनोज्ञान् शब्दादीन्, अप्रतिरूपान्असमानान्, यथायुर्यावज्जीवं पूर्वं पूर्वजन्मनि, विशुद्धो निदानादिहीनत्वात् सद्धर्मोऽस्येति विशुद्धसद्धर्मः, केवलामकलङ्कां बोधि बुद्ध्वा प्राप्य ॥ १९ ॥
व्याख्या - ततोऽपि चतुर्णामङ्गानां समाहारश्चतुरङ्गी, तामुक्तस्वरूपां दुर्लभां मत्वा ज्ञात्वा संयमं सर्वविरतिं प्रतिपद्य, तपसा बाह्याभ्यन्तरेण धुताः स्फेटिता: कर्मणोंशा भागा येन स धूतकर्मांशः सिद्धो भवति । स न आजीविकमतसिद्धिवत् पुनरिहैतीत्याह-शाश्वतः शस्वद्भवनात्, शस्वद्भवनत्वं पुनर्भवहेतुकर्मबीजात्यन्तिकोच्छेदात् । उक्तं चदग्धे बीजे यथात्यन्तं, प्रादुर्भवति नाङ्कुरः ।
कर्मबीजे तथा दग्धे, नारोहति भवाङ्कुरः ॥१॥ [ तत्त्वा.अ.१०सू.७भा. ]
इति समाप्तौ ब्रवीमीति पूर्ववत् ॥२०॥
Jain Education International 2010_02
इति चातुरङ्गीयं तृतीयाध्ययनमुक्तम् ॥३॥
७१
For Private & Personal Use Only
www.jainelibrary.org