________________
७०
ततः
श्रीउत्तराध्ययनदीपिकाटीका - १
तत्थ द्विचा जहाद्वाणं, जक्खा आउक्खए चुया । उवंति माणुसिं जोणिं, से दसंगेऽभिजायए ॥१६॥
"
व्याख्या- तत्र कल्पादिषु स्थित्वा यथास्थानं स्वकर्मार्हमिन्द्रादिपदं तस्मिन् स्थित्वा, आयुः क्षयाच्च्युता यक्षा उपयान्ति मानुषीं योनिं तत्र स इति सावशेषसत्कर्मा कश्चिज्जन्तुः, दश भोगाङ्गान्यस्येति दशाङ्गोऽभिजायते, एकवचनं तु कश्चिन्नवाङ्गादिरपीति ज्ञप्त्यै ॥१६॥
अङ्गान्याह
खित्तं १ वत्युं २ हिरण्णं ३ च, पसवो दासपोरुसं ४ । चत्तारि कामखंधाणि, तत्थ से उववज्जए ॥१७॥
व्याख्या - क्षेत्रं ग्रामारामादिसेतुकेतूभयात्मकं वा, सेतुः केदारः केतुर्हलादिकृष्टा भूः, उभयं वा ।१। तथा वास्तु खातोच्छ्रितोभयात्मकं |२| हिरण्यं रूप्यादि धान्यादि च ३ पशवोऽश्वाद्याः, दास्यते दीयते एभ्य इति दासाः पोष्यवर्गाः, पौरुषं पदातिवृदं, दासपौरुषेयं ४ एते चत्वारः कामा अभिलाषास्तेषां स्कन्धास्तत्तत्पुद्गलच्या यत्रस्युस्तत्र कुलेषु स उत्पद्यते, अनेनैकमङ्गमुक्तं सर्वाद्धिसम्पूर्णताख्यम् ॥१७॥
अथ शेषनवाङ्गान्याह—
मित्तवं १ नाइवं २ होइ, उच्चागोए य ३ वण्णवं ४ | अप्पायंके ५ महापन्ने ६, अभिजाए ७ जसो ८ बले ९ ॥ १८ ॥
व्याख्या - मित्राणि सहपांशुक्रीडितादीन्यस्य सन्तीति मित्रवान् १, ज्ञातयः स्वजना सन्त्यस्येति ज्ञातिवान् २, भवति, उच्चैर्लक्ष्म्यादिक्षयेऽपि पूज्यतया गोत्रं कुलमस्येति उच्चैर्गोत्रः ३, चः समुच्चये, वर्णः श्यामादिस्निग्धत्वादिगुणैः प्रशस्योऽस्येति वर्णवान् ४, अल्पातङ्को नीरोग: ५, महती प्रज्ञास्येति महाप्राज्ञः ६, अभिजातो विनीतः ७, यशस्वी ८, बलवान् ९, उभयत्र सूत्रत्वान्मत्वर्थलोपः ॥१८॥
भुच्चा माणुस्सर भोए, अपडिरूवे अहाउयं । पुव्वं विसुद्धसद्धम्मे, केवलं बोहि बुज्झिया ॥ १९ ॥ चउरंगिं दुल्लहं मच्चा, संजमं पडिवज्जिया ।
तवसा धुयकम्मंसे, सिद्धे भवइ सासए ॥ २० ॥ त्ति बेमि
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org